________________
आगम (४०)
[भाग-३१] "आवश्यक”- मूलसूत्र-१/४ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययन [४], मूलं [सू.] / [गाथा-], नियुक्ति: [१३३१] भाष्यं [२१७],
-4-550
6
प्रत
सूत्रांक
4-१०-
परिहारो-मंसरुहिरे अहोरत्तं सज्झाओ न कीरइ, अवसेसा पंसुमाइया जञ्चिरं कालं पडंति तत्तियं कालं सुत्तं नंदिमाइयं न पतित्ति गाथार्थः ॥ १३३१ ॥ पंसुरयुग्धायाण इमं वक्खाणेपंसू अचित्तरओ रयस्सिलाओ दिसा रउग्घाओ । तत्थ सवाए निब्वायए य सुत्तं परिहरति ।। १३३२॥
व्याख्या-धूमागारो आपंडुरो रओ अञ्चिचो य पंसू भणइ, महास्कन्धावारगमनसमुदत इव विक्षसापरिणामतः | समन्ताद्रेणुपतनं रजउद्घातो भण्यते, अहवा एस रओ उग्घाडउ पुण पंसुरिया भण्णइ । एपसु वायसहिएसु निवाएसु वा सुत्तपोरिसिं न करेतित्ति गाथार्थः॥ १३३२ ॥ किं चाभ्यत्-... साभाविय तिति दिणा सुगिम्हए निक्खिचंति जइ जोगं तो तंमि पडतंमी करंति संवच्छरजनायं ॥१३३३॥
व्याख्या-एए पंसुरउउग्घाया साभाविया हवेजा असाभाविया वा, तत्थ असम्भाविया जे णिग्धायभूमिकंपचदोपरागादिदिवसहिया, एरिसेसु असाभाविएसु कएवि उस्सग्गे न करेंति सज्झायं, 'सुगिम्हए'त्ति यदि पुण चित्तसुद्धपक्खदसमीए अबरण्हे जोगं निखिवंति दसमीओ परेण जाव पुण्णिमा एत्वंतरे तिण्णि दिणा उवरुवरि अचित्तरउग्घाडावर्ण
परिहारः मांसरुधिरयोरहोरात्र खापायो न क्रियते, अवशेषाः पाश्वादिका यावचिरं कालं पतन्ति तापत काल सूत्र-नन्यादिकं न पठन्तीति । पांशुरजजद्धातबोरिदं व्याख्यान-भूमाकार आपाण्टुब रजः अचित्तश्च पांशु ण्यते अथष व उबातस्तु पुनः पांगुरिका मण्यते, एतेषु धातसहितेषु निवातेषु वा सूत्रपौरुषी न करोतीति । एती पांसुरजउद्धाती स्वाभाविको भवेतामस्वाभाविको वा, नत्रास्त्राभाविको यो निर्धात भूमिकम्पचन्द्रोपरागादि
दिव्यसहितौ, ईशयोरस्वाभाविकयोः कृतेऽपि कायोत्सर्ग न कुर्नन्ति खाध्याय, सुग्रीष्मक इति यदि पुन चैत्र शुद्धपक्षदशम्या अपराह्ने योग निक्षिपन्ति ४ादनामीतः परतः यावत् पूर्णिमा अत्रान्तरे बीन् दिवसान उपर्युपरि अचित्तरजातातना
दीप अनुक्रम
[२९]
~159