________________
आगम (४०)
[भाग-३१] "आवश्यक"- मूलसूत्र-१/४ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययन [४], मूलं [सू.] / [गाथा-], नियुक्ति: [१३३३] भाष्यं [२१७...],
हारिभ- द्रीया
प्रत सूत्रांक
॥७३५॥
[सू.]
म
दीप अनुक्रम
काउस्सगं करेंति तेरसिमादीसु वा तिसु दिणेसु तो साभाविगे पडतेऽवि संवच्छरं सज्झायं करेति, अह उस्सग्गं नाप्रतिक्रकरेंति तो साभाविए य पड़ते सज्झायं न करेतित्ति गाथार्थः ।।१३३३ ।। उप्पाएत्ति गये, इदाणिं सादिवेत्ति दारं, तच्च- मणाध्य.
गंधब्बदिसाविजुकगजिए जूअजक्खालित्ते । इकिक पोरिसी गजियं तु दो पोरसी हणइ ॥ १३३४॥ पञ्चविधा
व्याख्या-धर्व-नगरविउवण, दिसादाहकरणं विजुभवणं उक्कापडणं गजियकरणं, जूवगो वक्खमाणलक्षणो, जक्खा- स्वाध्यायिक |दित्तं-जक्खुदितं आगासे भवइ । तत्थ गंधवनगरं जक्खुदितं च एए नियमा दिवकया, सेसा भयणिजा, जेण फुडं न नजति तेण तेसिं परिहारो, एए पुण गंधवाइया सबे एकेक पोरिसिं उवहणंति, गजियं तु दो पोरिसी उवहण
इत्ति गाथार्थः॥ १३३४ ॥ मादिसिदाह छिन्नमूलो उक्क सरेहा पगासजुत्ता वा । संझाछेयावरणो उ जवओ सुकि दिण तिन्नि ॥ १३३५ ।।
व्याख्या-अन्यतमदिगन्तरविभागे महानगरप्रदीप्तमिवोद्योतः किन्तूपरि प्रकाशोऽधस्तादन्धकारः इंटक छिन्न-| मूलो दिग्दाहः, उकालक्खणं-सदेहवण रेहं करेंती जा पडइ सा उक्का, रेहविरहिया वा उज्जोयं करेंती पडइ सावि उका।।
कायोत्सर्ग कुर्वन्ति त्रयोदश्यादिषु वा त्रिषु दिवसेषु तदा स्वाभाविकयोः पततोरपि संवत्सर स्वाध्यायं कुर्वन्ति, अयोसगै न कुर्वन्ति तदा ससाभाविक ||७३५॥ पतति स्वाध्यायं न करोति । औत्पातिकमिति गतं, इदानी साविब्यमिति द्वार, ता-गान्धर्व नगरविकुर्वणं दिनदाहकरणं विद्युभवनं उरकापतनं गर्जितकरणं, यूपको-वक्ष्यमाणलक्षणः यक्षादीक्ष-यशोदीप्तमाकाशे भवति, तत्र गान्धर्वनगर यशोहीप्तं च एते नियमात् देवकृते, शेषाणि भजनीयानि, येन स्फुट न ज्ञायन्ते तेन तेषां परिहारः । एते गान्धर्वादिकाः पुनः सबै एकैकां पौरुषीमुपान्ति, गर्जितं तु पौभायात्रुपहन्ति । उकालक्षण-खदेहपर्णी रेखां कुर्वन्ती या पतति । सोल्का रेसानिरहिता वोधोतं कुर्वन्ती पतति साप्युल्का ।
[२९]
~160