________________
आगम
(४०)
प्रत
सूत्रांक
[सू.]
दीप
अनुक्रम
[२९]
आवश्यक हारिभ
या
॥७३४॥
[भाग-३१] “आवश्यक”– मूलसूत्र - १/४ ( मूलं + निर्युक्तिः+वृत्तिः)
अध्ययन [४], मूलं [सू.] / [गाथा-], निर्युक्तिः [१३३०] भाष्यं [२१७],
सव्वं न करेति, अण्णे भणति बुब्बुवरिसे बुब्बुयवजिए य अहोरता पंच, फुसियवारिसे सत्त, अओ परं आउकायभाविए सवा चेडा निरंभंतित्ति गाथार्थः ॥ २१७ ॥ कहें ?--
वासत्ताणावरिया निक्कारण ठंति कल्लि जयणाए । हत्थस्थंगुलि सन्ना पुत्तावरिया व भासति ॥ १३३० ।।
व्याख्या -निकारणे वासाकप्पं- कंबली (ता) ए पाउया निहुया सवन्तरे चिडंति, अवस्तकायवे वत्तवे वा कज्जे इमा जयणा- हत्थेण भमुहादिअच्छिवियारेण अंगुलीए वा सन्नत्ति इमं करेहित्ति, अह एवं णावगच्छइ, मुहपोत्तीय अंतरियाए जयणाए भासंति, गिलाणादिकज्जे वासाकष्पपाउया गच्छेति ति ॥ १३३० || संजमधापत्ति दारं गवं । इयाणिं उप्पाएत्ति, तत्थ
पंसू अ मंसरुहिरे केससिलाबुद्वि तह रउम्याए । मंसरुहिरे अहोरत अवसेसे जबिरं सुतं ॥ १३३१ ॥ व्याख्या -- धूलीवरिसं मंसवरितं रुहिरवरिसं 'केस'त्ति केसवरिसं करगादि सिलावरिसं रयुग्घायपडणं च, एएसिं इमो
१ सर्व न करोति, अम्बे भगन्ति दवर्षे ववर्जितेच अहोरात्राणि पञ्च विन्दुवर्षे सप्त, अतः परमन्कायभावितत्वात् सर्वानिद्धि । कथं निष्कारणे वर्षाकल्पः कम्बलः तेन प्रावृता निभृताः सर्वाभ्यन्तरे विहन्ति आवश्यकर्त्तव्ये अवश्य वा कार्ये इवं यतना-हस्तेन प्रकुव्याक्षिविकारेणाल्या या संज्ञयन्ति इदं कुर्विति अथैवं नावगच्छति सुखवियाऽभ्वरितया यततया भाषन्ते जानादिकार्ये कल्पप्रावृता गच्छन्तीति । संयमघातक इति द्वारं गतं इदानीमीत्पातिकमिति तत्र धूटिवर्षो मांसव रुविश्वर्षः केशेति केशवर्षः करकादिः शिलावर्षः रजउद्यापनं च एतेषाम
~ 158 ~
४ प्रतिक्र
मणाध्य० पञ्चविधास्वाध्यायिकं
॥७३४ ॥