________________
आगम (४०)
[भाग-३१] "आवश्यक”- मूलसूत्र-१/४ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययन [४], मूलं [सू.] / [गाथा-], नियुक्ति: [१३२१] भाष्यं [२१५...],
प्रत
सूत्रांक
[सू.]
आवश्यक- ध्ययनकाल उक्त इति, अस्वाध्यायिके स्वाध्यायितं ॥ किमिदमस्वाध्यायिकमित्यनेन प्रस्तावेनाऽऽयाताऽस्वाध्यायिकनियु-10 प्रतिकहारिभ- तिरित्यस्यामेवाऽऽद्यद्वारगाथा
मणाध्य दीया &ा असज्झाइयनिजुत्ती चुच्छामी धीरपुरिसपण्णत्तं । जं नाऊण सुविहिया पवयणसारं उबलहंति ॥ १३२१ । । अस्वाध्याअसजझायं तु दुविहं आयसमुत्थं च परसमुत्थं च । जं तत्थ परसमुत्थं तं पंचविहं तु नायग्वं ॥१३२२॥ I
यिकनिक ॥७३॥
व्याख्या-आ अध्ययनमाध्ययनमाध्यायः शोभन आध्यायः स्वाध्यायः स एव स्वाध्यापिकंन स्थाध्यायिकमस्वाध्यायिक | तत्कारणमपि च रुधिरादि कारणे कार्योपचारात् अस्वाध्यायिकमुच्यते, तदस्वाध्यायिक द्विविध-द्विप्रकारं, मूलभेदापेक्षया द्विविधमेव, द्वैविध्य प्रदर्शयति-'आयसमुत्थं च परसमुत्थं च' आत्मनः समुत्थं-स्वव्रणोद्भवं रुधिरादि, चशब्दः| स्वगतानेकभेदप्रदर्शका, परसमुत्थं-संयमघातकादि, चः पूर्ववत्, तत्थ जं परसमुत्थं-परोजवं तं पञ्चविधं तु-पश्चप्रकार 'मुणेयर्थ' ज्ञातव्यमिति गाथार्थः॥ १३२१-१३२२ ।। तत्र बहुवक्तव्यत्वात् परसमुत्थमेव पश्चविधमादावुपदर्शयति
संजमघाउबघाए सादिब्वे बुग्गहे य सारीरे । घोसणयमिच्छरण्णो कोई छलिओ पमाएणं ॥ १३२३ ॥ | व्याख्या-'संयमघातक' संयमविनाशकमित्यर्थः, तच्च महिकादि, उत्पातेन निवृत्तमौरपातिकं, तच्च पांशुपातादि, सह दिव्यैः सादिव्यं तच गन्धर्वनगरादि दिव्यकृतं सदिव्यं वेत्यर्थः, व्युग्रहश्चेति व्युद्हः-सामः, असावप्यस्वाध्यायिकनि- ॥७३१॥ |मित्तत्वात् तथोच्यते, शारीरं तिर्यग्मनुष्यपुद्गलादि, एयंमि पंचविहे असज्झाए सज्झायं करेंतस्स आयसंजमविराहणा,
१ एतस्मिन् पाविधेऽस्याध्यामिक स्वाध्याय कुर्वत आत्मसंयमविराधना,
दीप अनुक्रम
[२९]
SA
अथ अस्वाध्याय नियुक्ति: प्रस्तुयते
~152