________________
आगम (४०)
[भाग-३१] "आवश्यक"- मूलसूत्र-१/४ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययन [४], मूलं [सू.] / [गाथा-], नियुक्ति: [१३२०...] भाष्यं [२१५],
*
प्रत
सूत्रांक
%
%
दीप अनुक्रम
असवत्तो होइ कायवो ॥२॥ प्राग् धर्मद्वारेण श्रुताशातनोक्ता इह तु स्वतन्त्रविषयेति न पुनरुक्तं । श्रुतदेवताया आशातनया, क्रिया पूर्ववत, आशातना तु श्रुतदेवता न विद्यतेऽकिश्चित्करी वा, उत्तरंज ह्यनधिष्ठितो मौनीन्द्रः खल्वागमन अतोऽसावस्ति, न चाकिञ्चित्करी, तामालम्ब्य प्रशस्तमनसः कर्मक्षयदर्शनात् । वाचनाचार्यस्याऽऽशातनया, क्रिया पूर्व-18 वत्, तत्र वाचनाचार्यों छुपाध्यायसंदिष्टो य उद्देशादि करोति, आशातना स्वियं-निर्दुःखसुखः प्रभूतान् वारान् वन्दनं दापयति, उत्तरं-श्रुतोपचार एषः क इव तस्यात्र दोष इतिOजं वाइद्धं बच्चामेलियं हीणक्खरियं अञ्चक्खरियं पयहीणं विणयहीणं घोसहीणं जोगहीणं मुहुदिन्नं दुहु। पडिच्छियं अकाले कओ सज्झाओ काले न कओ सजझाओ असज्झाए सज्झाइयं सज्झाए न सज्झाइयं तस्स मिच्छामि दुक्कडं (सूत्रं)
एए चोदस सुत्ता पुबिलिया य एगूणवीसंति एए तेत्तीसमासायणसुत्तत्ति । एतानि चतुर्दश सूत्राणि श्रुतक्रियाकालगोचरत्वान्न पुनरुक्तभाजीति, तथा दोषदुष्टपदं श्रुतं यदधीतं, तद्यथा-व्याविद्धं विपर्यस्तरत्नमालावद्, अनेन प्रकारेण याऽऽशातना तया हेतुभूतया योऽतिचारः कृतस्तस्य मिथ्यादुष्कृतमिति क्रिया, एवमन्यत्रापि योज्या, व्यत्याम्बेडितं 8 कोलिकपायसवत् , हीनाक्षरम्-अक्षरन्यूनम्, अत्यक्षरम्-अधिकाक्षरं, पदहीन-पदेनैवोनं, विनयहीनम्-अकृतोचितविनयं, घोषहीनम्-उदात्तादिघोपरहितं, योगरहित-सम्यगकृतयोगोपचारं, सुष्छुदत्तं गुरुणा दुष्छु प्रतीच्छितं कलुषितान्तरात्मनेति, अकाले कृतः स्वाध्यायो-यो यस्य श्रुतस्य कालिकादेरकाल इति, काले न कृतः स्वाध्यायः-यो यस्याऽऽत्मीयोs
असपनो भवति कर्तव्या ॥६॥ एतानि चतुर्दश सूत्राणि पूर्वाणि चैकानविंशतिः, एतानि प्रयधिशदाशातनायूत्राणि
-%
[२९]
CACANCE
श्रुत संबंधी तथा श्रुतकाल संबंधी दोषा: वर्णयते
~151