________________
आगम (४०)
[भाग-३१] "आवश्यक"- मूलसूत्र-१/४ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययन [४], मूलं [सू.] / [गाथा-], नियुक्ति: [१३२०...] भाष्यं [२१५],
प्रतिक मणाध्य. अहेदाथा
प्रत
हाशातनाः१९
सूत्रांक
आवश्यक- रातीतभेदाः, एकाथिका वा ध्वनय इति, आशातना तु विपरीतप्ररूपणादिनैव, तथाहि-अङ्गठपर्वमात्रो द्वीन्द्रियाद्यात्मेति, हारिभ-18 पृथिव्यादयस्त्वजीवा एव, स्पन्दनादिचैतन्यकार्यानुपलब्धेः, जीवाः क्षणिका इति, सत्त्वाः संसारिणोऽङ्गुष्ठपर्वमात्रा एव | द्रीया भवन्ति, संसारातीता न सन्त्येव, अपि तु प्रध्यातदीपकल्पोपमो मोक्ष इति, उत्तर-देहमात्र एवात्मा, तत्रैव सुखदुःखा॥७३०॥
दितत्का>पलब्धेः, पूधिव्यादीनां त्वरूपचैतन्यत्वात् कार्यानुपलब्धि जीवत्वादिति, जीवा अप्पेकान्तक्षणिका न भवन्ति, निरन्वयनाशे उत्तरक्षणस्यानुसत्तेनिहतुकत्वादेकान्तनष्टस्यासदविशेषत्वात् , सत्वाःसंसारिणः (देहप्रमाणाः), प्रत्युक्ता एव | संसारातीता अपि विद्यम्त एवेति, जीवस्य सर्वथा विनाशाभावात् , तथाऽन्यैरप्युक्तं-"नासतो विद्यते भावो, नाभावो| विद्यते सतः । उभयोरपि रष्टोऽम्तस्त्वनयोस्तत्त्वदर्शिभिः॥१॥" इत्यादि । कालस्याऽऽशातनया, क्रिया पूर्ववत् , आशातना तु नास्त्येव काल इति कालपरिणतिर्वा विश्वमिति, तथा च दुर्नयः-"कालः पचति भूतानि, कालः संहरते प्रजाः कालः सुप्तेषु जागति, कालो हि दुरतिक्रमः ॥१॥” इत्यादि, उत्सरं-कालोऽस्ति, तमन्तरेण बकुलचम्पकादीनां नियतः पुष्पादिप्रदानभावो न स्यात्, न च तत्परिणतिर्विश्वं, एकान्तनित्यस्य परिणामानुपपत्तेः। श्रुतस्याऽऽशातनया, क्रिया पूर्ववत्, आशातना तु-को आउरस्स कालो? मइलंबरपोवणे य को कालो । जइ मोक्खहेज नाणं को कालो
१ तस्सऽकालो वा ॥१॥ इत्यादि, उत्तरं-जोगो जोरंगो जिणसासणमि दुक्खक्खया परजंतो। अण्णोष्णमबाहाए
कभातुरस्य (औषधादाने) कालो मसिनाम्बरप्रक्षालने चकः कालः । यदि मोक्ष देतज्ञांन कमास काको कालो पार, दुःखक्षयकारणात प्रयुज्यमानो योगो जिनचासने योग्यः । अन्योऽन्यायाधया
H
दीप अनुक्रम
[२८]
७१०॥
+
~150