________________
आगम (४०)
[भाग-३१] "आवश्यक"- मूलसूत्र-१/४ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययन [४], मूलं [सू.] / [गाथा-], नियुक्ति : [१३२०...] भाष्यं [२१३],
5
प्रत
सूत्रांक
%95%
2
[सू.]
द्विविधः-श्रुतधर्मश्चारित्रधर्मश्च, आशातना तु-पाययसुत्तनिवद्धं को वा जाणेइ पणीय केणेयं । किं वा चरणेणं तू दाणेण विणा उ हवइत्ति ॥११॥ उत्तरं-"बालस्त्रीमूढ(मन्द)मूर्खाणां, नृणां चारित्रकाशिणाम् । अनुग्रहार्थ तत्त्वज्ञैः, सिद्धान्तःप्राकृतः कृतः॥१॥"निपुणधर्मप्रतिपादकत्वाच सर्वज्ञप्रणीतत्वमिति, चरणमाश्रित्याह-'दानमौरभ्रिकेणापि, चाण्डालेनापि दीयते । येन वा तेन वा शीलं, न शक्यमभिरक्षितुम् ॥ १॥ दानेन भोगानामोति, यत्र यत्रोपपद्यते । शीलेन भोगान् स्वर्ग च, निर्वाणं चाधिगच्छति ॥ २॥ तथाऽभयदानदाता चारित्रवानियत एवेति । सदेवमनुष्यासुरस्य लोकस्याऽऽशातनया, क्रिया प्राग्वत् , आशातना तु वितथप्ररूपणादिना, आह च भाष्यकार:देवादीयं लोयं विवरीयं भणइ सत्तदीवुदही । तह कइ पयावईणं पयईपुरिसाण जोगो वा ॥२१॥ उत्तरं-सत्तसुपरिमियसत्ता मोक्खो मुण्णत्तणं पयावइ य । केण कउत्तऽणवत्था पयडीऍ कहं पवित्तित्ति ॥२१॥ जमचेयणत्ति पुरिसत्थनिमित्तं किल पवत्ततीसायातीसे चिय अपवित्ती परोसि सव्वं चिय विरुद्धं॥२१॥ (भा०) । सर्वप्राणभूतजीवसत्त्वानामाशातनया, क्रिया प्राग्वत् , तत्र प्राणिनः-द्वीन्द्रियादयः व्यक्तीच्यासनिःश्वासा अभूवन् भव|न्ति भविष्यन्ति चेति भूतानि-पृथिव्यादयः जीवन्ति जीवा-आयुःकर्मानुभवयुक्ताः सर्व एवेत्यर्थः सत्त्वाः-सांसारिकसंसा
प्राकृतः सूचनिबन्ध इति को पा जानाति केनेदं प्रणीतमिति । किंवा पारिवणैव दानेन विना भवति ॥1॥ देवादिक लोकं विपरीतं वदति सप्त द्वीपोदधानः । तथा कृतिः प्रजापतेः प्रकृतिपुरुषयोः संयोगो वा ॥1॥ उत्तरं-सससु परिमिताः सत्वा अमोक्षः शून्यत्वं वा प्रजापति म । केन कृत इत्यनाथा प्रकृतेः कयं प्रवृत्तिरिति ॥२॥ बदचेतनेति पुरुषार्थनिमितं किल प्रवर्तते सा च । तस्मा एवाप्रवृत्तावितरोऽपि सर्वमेवैवं विरुवम् ॥३॥
दीप अनुक्रम
[२८]
~149~