________________
आगम (४०)
[भाग-३१] "आवश्यक"- मूलसूत्र-१/४ (मूलं+नियुक्ति:+वृत्तिः )
अध्ययन [४], मूलं [सू.] / [गाथा-], नियुक्ति: [१३२०...] भाष्यं [२१२...],
प्रत
सूत्रांक
[सू.]
आवश्यक
सम्ममणुसरंताणं । आगमविहिं महत्थं जिणवयणसमाहियप्पाणं ॥४॥ श्रावकाणामाशातनया, क्रिया तथैव, जिनशासन- प्रतिकहारिभद भक्का गृहस्थाः श्रावका उच्यन्ते, आशातना तु-लण माणुसतं नाऊणवि जिणमय न जे विरई। पडिवजंति कहं ते
| मणाध्य द्रीया धण्णा वुचंति लोगंमि? ॥१॥ सावगसुत्तासायणमत्थुत्तरं कम्मपरिणइवसाओ । जइवि पवजति न तंतहावि धपणत्ति अहंदाद्या
मग्गठिया ॥२॥ सम्यग्दर्शनमार्गस्थितत्वेन गुणयुक्तत्वादित्यर्थः, श्राविकाणामाशातनया, क्रियाऽऽक्षेपपरिहारी पूर्ववत्, शातनाः१९ ॥७२९॥
देवानामाशातनया, क्रिया तथैव, आशातना तु-कामपसत्ता विरईए वज्जिया अणिमिसया (३)निचिट्ठा। देवा सामर्थमिवि
न य तित्थस्सुन्नइकरा य ॥ १॥ एत्य पसिद्धी मोहणियसायवेयणियकम्मउदयाओ । कामपसत्ता विरई कम्मोदयउ चिय Kान तेसि ॥२॥ अणिमिस देवसहावा णिचिहाणुत्तरा उ कयकिच्चा । कालाणुभावा तित्थुन्नईवि अन्नत्थ कुर्वति ॥ ३ ॥
देवीनामाशातनया, क्रियाक्षेपपरिहारौ प्राग्वत् । इहलोकस्याऽऽशातनया, क्रिया प्राग्वत् । इहलोको-मनुष्यलोका, आशा|तना तस्य वितथप्ररूपणादिना, परलोकस्याऽऽशातनया, प्राग्वत् , परलोकः-नारकतिर्यगमराः, आशातना तस्य वितथपरूपणादिनक, द्वितयेऽप्याक्षेपपरिहारौ स्वमत्या कार्यों । केवलिप्रज्ञप्तस्य धर्मस्याऽऽशातनया, क्रिया प्राग्वत्, स च धर्मो | R७२९॥
दीप अनुक्रम
SARAM
[२८]
सम्बगनुसरतात आगमविधि महार्थ जिनवचनसमाहिता मना ॥ ४ ॥ लकवा मानुष्यं ज्ञात्वाऽपि जिनवचन ये विरति । प्रतिपद्यन्ते कथं ते धन्या च्यन्ते लोके ॥ 1 ॥ श्रावकाशातमासूत्रमत्रोत्तरं कर्मपरिणतिवशात् । यद्यपि न तो प्रतिपद्यन्ते तथापि धन्या मार्गस्थिता इति ॥२॥कामप्रसका विरल्या | पर्जिता अनिमेषा निश्रेष्टा । देवाः सामऽपि न व तीर्थोनतिकारकाश्च ॥ १ ॥ अनोचरं मोहनीयसातवेचनीयकोवयात् । कामप्रसक्ता चिरतिश्च कर्मोदयत एव न तेषाम् ॥ २ ॥ अनिमेषा देवस्वाभाब्यात् निश्रेया अनुचरास्तु कृतकृत्याः । कालानुभावात् तीनितिमपि अन्यत्र कुर्वन्ति ॥३॥
~148~