________________
आगम (४०)
[भाग-३१] "आवश्यक"- मूलसूत्र-१/४ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययन [४], मूलं [सू.] / [गाथा-], नियुक्ति : [१३२३] भाष्यं [२१५...],
प्रत
सूत्रांक
तत्थ दिलुतो, घोसणयमिच्छ इत्यादेर्गाथाशकलस्यार्थः कथानकादवसेय इति गाथासमुदायार्थः, अधुना गाधापश्चार्धावयवार्थप्रतिपादनायाहमिच्छभयघोसण निवे हियसेसा ते उ दंडिया रण्णा । एवं दुहओ दंडो सुरपच्छित्ते इह परे य ॥ १३२४ ॥
| व्याख्या-खिइपइद्वियं णयरं, जियसत्तू राया, तेण सविसए घोसावियं जहा मेच्छो राया आगच्छइ, तो गामकूलतणयराणि मोत्तुं समासन्ने दुग्गे ठायह, मा विणस्सिहिह, जे ठिया रण्णो वयणेण दुग्गादिसु ते ण विणवा, जे पुण ण
ठिया ते मिच्छया(पाई)हि विलुत्ता, ते पुणो रण्णा आणाभंगो मम कओत्ति जैपि कपि हियसेस तंपि दंडिया, एवमसज्झाए सज्झायं करेंतस्स उभओ दंडो, सुरत्ति देवया पछलइ पच्छित्तेत्ति-पायच्छित्तं च पावइ 'इह'त्ति इहलोए 'परे'त्ति परलोए णाणादि विफलत्ति गाथार्थः ॥ १३२४ ॥ (१९५००) इमो दिईतोवणओराया इह तिस्थयरो जाणवया साह घोसणं सुत्तं । मेच्छो य असमाओ रमणधणाईच नाणाई ॥१३२५॥ व्याख्या-जहा राया तहा तिस्थवरो, जहा जाणवया तहा साहू, जहा घोसणं तहा सुत्त-असज्झाइए सज्झायपडि
तत्र दृष्टान्तः । क्षितिप्रतिधितं मगर जितशबू राजा, तेन स्वविषये घोषितं यथा मलेरको राजा आगच्छति ततो प्रामफूलनगरादीनि मुच्या समासके दुर्गे तिष्ठत, मा बिनहात, ये स्थिता राजो बचनेन दुर्गाविपु तेन विनष्टार, ये पुनर्न स्थितास्ते म्लेच्छपत्तिभिर्विलुप्ताः, ते पुना राजा आज्ञाभको मम कृत इति यदपि किमपि इतशेष सदपि दण्डिताः, एवमस्वाध्यायिके स्वाध्यावं कुर्वत उभयतो दण्डः, सुर इति देवता प्रस्टलति, प्रायभिचमिति प्रायश्चिपरं च पामोति, इति इहलोके पर इति परलोके ज्ञानादीनि बिफलानीति । अयं दृष्टान्तोपनयः यथा राजा तथा तीर्थकरो यथा जानपदासया साधयो यथा घोपर्ण तथा सूत्रं अस्वाध्यायिके स्वाध्यायप्रति
दीप अनुक्रम
SANSARASHREE-EARS
[२९]
~153