________________
आगम (४०)
[भाग-३१] "आवश्यक”- मूलसूत्र-१/४ (मूलं+नियुक्ति:+वृत्तिः )
अध्ययन [४], मूलं [सू.] / [गाथा-], नियुक्ति : [१३२०...] भाष्यं [२१२...],
प्रत
सूत्रांक
4%93-562
अरिहताणं आसायणाए सिद्धाणं आसायणाए आयरियाणं आसायणाए उवज्झायाणं आसायणाए। साहूणमासायणाए साहुणीणं आसायणाए सावगाणं आसायणाए सावियाणं आसायणाए देवाणं आसायणाए देवीणं आसायणाए इहलोगस्सासायणाए परलोगस्स आसायणाए केवलिपन्नत्तस्स धम्मस्स आसायणाए सदेवमणुयासुरस्स लोगस्स आसायणाए सब्वपाणभूयजीवसत्ताणं आसायणाए कालस्स आसापणाए सुयस्स आसायणाए सुयदेवयाए आसायणाए वायणायरियस्स आसायणाए (सूत्रं)
अर्हता-प्राग्निरूपितशब्दार्थानां सम्बन्धिन्याऽऽशातनया यो मया देवसिकोऽतिचारः कृतस्तस्य मिथ्या दुष्कृतमिति तक्रिया, एवं सिद्धादिपदेष्वपि योज्यते, इत्थं चाभिदधतोऽर्हतामाशातना भवति-नत्थी अरहंतत्ती जाणतो कीस
भुंजई भोए । पाहुडियं उवजीवे एव वयंतुत्तरं इणमो ॥१॥ भोगफलं निवत्तिय पुण्णपगडीणमुदयवाहल्ला । भुंजइ | भोए एवं पाहुडियाए इम सुणसु ॥२॥णाणाइअणवरोहकअघातिमुहपायवस्स बेयाए । तिस्थंकरनामाए उदया तह | वीयरायत्ता ॥ ३ ॥ सिद्धानामाशातनया, क्रिया पूर्ववत्-सिद्धाणं आसायण एव भणंतस्स होइ मूढस्स । नत्थी निच्चेठा
[सू.]
दीप अनुक्रम
45
[२८]
60-
न सन्ति महन्त इति जानानो या कथं भुनक्ति भोगान् । माभूतिका (समवसरणादिक) पजीवति कधी एवं गवत उतरमिदम् ॥1॥ नियं. चितमोगफलपुण्यप्रकृतीनामुवयबाहुल्यात् । भुनक्ति भोगान एवं प्राभुतिकायां इदं शृणु ॥ २॥ शनाथनवरोधकाघातिसुखपाइपस्य वेदनाय । तीर्थकरनान उदयात् तथा वीतरागत्यात् ॥ ३ ॥ सिद्धानामाशातना एवं भातो भवति मूढस । म सन्ति निश्वेष्टा
सूत्रोक्त अरिहंत आदि ३३ आशातनाया: व्याख्यानं
~145