________________
आगम (४०)
[भाग-३१] "आवश्यक"- मूलसूत्र-१/४ (मूलं+नियुक्ति:+वृत्तिः )
अध्ययन [४], मूलं [सू.] / [गाथा-], नियुक्ति: [१३२०...] भाष्यं [२१२...],
प्रत
आवश्यक हारिभदीया
सत्राक
%ER
॥७२७॥
ठाणे अच्छइ संथारो विदलकट्ठमओ वा, अहवा सेजा एव संथारओ तं पाएण संघट्टेइ, णाणुजाणावेइ-न खामेइ, प्रतिकभणियं च-'संघद्देत्ताण कारणे' त्यादि ३०, 'चेट'त्ति सेहे राइणियस्स सेजाए संथारे वा चिहित्ता वा निसिइत्ता वा तुय- मणाध्य
M३३आशाट्टित्ता वा भवइ आसायणा सेहस्स ३१, 'उच्च'त्ति सेहे राइणियस्स उच्चासणं चिठित्ता वा निसिइत्ता वा भवइ आसायणा
तनाः सेहस्स ३२, 'समासणे यावि'त्ति सेहे राइणियस्स समासणं चिद्वित्ता वा निसीइत्ता वा तुयहित्ता वा भवइ आसायणा सेहस्सत्ति १३ गाथात्रितयाथैः ॥ ॥ सूत्रोकाशातनासम्बन्धाभिधित्सयाह सहणिकार:
अहवा- अरहताणं आसायणादि समाएँ किषिणाहीयं । जा कंठसमुदिहा तेतीसासायणा एषा ॥1॥ अतिक्रमणसहरणी समाप्ता ॥ व्याख्या-अथवा-अयमन्यः प्रकारः, 'अर्हतां' तीर्थकृतामाशातना, आदिशब्दात्सिद्धादिग्रहः यावत्स्वाध्याये किश्चिनाधीतं 'सज्झाए ण सज्झाइयंति वुत्तं भवइ, एताः 'कण्ठसिद्धा' निगदसिद्धा एवेत्यर्थः, वयस्त्रिंशदाशातना इति गाथार्थः॥ साम्प्रतं सूत्रोक्ता एवं त्रयस्त्रिंशयाण्यायन्ते, तत्र
दीप अनुक्रम
[२७]
७२७॥
W स्थाने तिष्ठति संस्तारको द्विवलकाष्टमयो वा, अथवा शास्यैव संसारकः तं पादेन संघस्यति, नानुज्ञापयति-न क्षमपति, भणितं च 'काबेन संघयिस्वेत्यादि ३०, स्थारोति शैक्षो रातिकस्य शग्यायो संसारके वा स्थाता या लिपीदविता वा स्वरवर्तविता या भवल्याशातना शैक्षस्य ३१, उन इति शैक्षो रात्रिकास-IN नात् वय आसने स्थाता निषीदषिता वा भवत्याशातना शैक्षस्य ३२, समासने चापीति शैक्षो राजिकासनस्य सम भासने स्थाता वा निचीदषिता वा स्ववर्तयिता वा भवत्याशातना शैक्षति ।
+
A
~144