________________
आगम (४०)
[भाग-३१] "आवश्यक"- मूलसूत्र-१/४ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययन [४], मूलं [सू.] / [गाथा-], नियुक्ति: [१३२०...] भाष्यं [२१२...],
प्रत
आवश्यक हारिभ-
द्रीया ।।७२८॥
सत्राक
वा सइवावी अहव उवओगे ॥१॥रागहोसधुवत्ता तहेव अण्णन्नकालमुवओगो । दसणणाणाणं तू होइ असवण्णुयाल चेव ॥ २॥ अण्णोण्णावरणभ(ता)वा एगत्तं वावि णाणदंसणओ । भण्णइ नवि एएसिं दोसो एगोवि संभवइ ॥३॥
१६॥२॥ मणाध्य. अथिति नियम सिद्धा सदाओ चेव गम्मए एवं । निच्चिद्वावि भवंती वीरियखयो न दोसो हु॥४॥ रागद्दोसो न भवेअहंदाद्यासबकसायाण निरवसेसखया । जियसाभवा ण जुगवमुवओगो नयमयाओ य ॥ ५॥ न पिहूआवरणाओ दवहिनयस्सशातना:१९ वा मयेणं तु । एगतं वा भवई दसणणाणाण दोण्हपि ॥६॥णाणणय दसणणए पडुच्च गाणं तु सबमेवेयं । सबं च दंस-11 गंती एवमसवण्णुया काज॥७॥पासणर्य व पडुच्चा जुगर्व उवओग होइ दोण्हपि । एवमसवण्णुत्ता एसो दोसोन संभ-1 वइ ॥८॥ आचार्याणामाशातना, क्रिया पूर्ववत्, आशातना तु-डहरो अकुलीणोत्ति य दुम्मेहो दमगमंदबुद्धित्ति । अवियप्पलाभलद्धी सीसो परिभवइ आयरिए ॥१॥ अहवावि वए एवं उवएस परस्स देंति एवं तु । दसविहवेयावच्चे कायवे
दीप अनुक्रम
[२८]
वा सदा वाऽपि उपयोगेऽधना ॥1॥ भुपरागद्वेषावात्तथैवान्यान्यकाल उपयोगात, । दर्शनज्ञानयोस्तु भवस्वसर्वशतव ॥ ३ ॥ अन्योन्यावारकता वा का एकस्वं वाऽपि ज्ञानदर्शनयो।। भण्यते भवतेपो दोष एकोऽपि संभवति ॥ ३॥ सन्तीति निषमतः सिद्धाः शब्दादेव गम्पन्ते एवम् । निश्रेष्टा भपि भवन्ति
वीर्यक्षयतो नैव दोषः ॥ ४॥ सगोपीन स्मातां सर्वकषायाणां निरवशेषक्ष यात् । जीवस्वाभाब्यात् नोपयोगयोगप नषमताच ॥ ५॥ न पृथगावरणात
(ऐक्य) अध्यार्थिवनवस्य धा मतेन तु । एकत्वं वा भवति ज्ञानवर्षानयोपोरपि ॥ ॥ज्ञाननयं प्रतीत्व सर्वमेवेदं शानं दर्शननयं प्रवीला सर्वमेवं वर्शन-II ||७२८॥ ४ मिति एवमसर्वज्ञता कानु? ॥ ७॥ पश्यतो वा प्रतीब युगपदुपयोगो भवति द्वयोरपि । एवमसर्वज्ञता एष दोषो न संभवति ॥ ८ ॥ वालोऽकुलीन इति च दुर्मेधा
इमको मन्दबुद्धिरिति । अपि चारमलामब्धिः शिष्यः परिभवत्याचार्यान् ॥ १॥ अथवाऽपि बदत्येवं-उपदेशं परमै ददति एवं तु । पचविध वैयावृत्यं कर्तव्य |
%
a5%
~146~