________________
आगम (४०)
[भाग-३१] "आवश्यक"- मूलसूत्र-१/४ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययन [४], मूलं [सू.] / [गाथा-], नियुक्ति: [१३११...] भाष्यं [२०६],
आवश्यक- हारिभद्रीया
प्रत सूत्रांक
१७१८॥
मम गामंति, भणइ-जं ते रुच्चइ तं गेण्ह, सो भणइ-मम चंपाए घरं तहिं देहि, ताहे दहिवाहणस्स लेह देइ, देहि मम प्र तिक एगं गाम अहं तुज्झजं रुच्चइ गामं वाणयरं वा तं देमि, सो रुडो-दुहमायंगो न जाणइ अप्पयं तो मम लेह देइत्ति, दूएणमणाध्य. पडियागएण कहियं, करकंडुओ रुडो, गओ रोहिजइ, जुद्धं च वट्टइ, तीए संजतीए सुयं, मा जणक्खओ होउत्ति कर- योगसं० | कंडु ओसारेत्ता रहस्सं भिंदइ-एस तव पियत्ति, तेण ताणि अम्मापियराणि पुच्छियाणि, तेहिं सम्भावो कहिओ, नाम- २४९ मुद्दा कंबलरयणं च दावियं, भणइ, माणेण-ण ओसरामि, ताहे सा चंपं अइगया, रण्णो घरमतेंती णाया, पायवडियाओ
करकंडाद्याः दासीओ परुण्णाओ, रायाएवि सुर्य, सोवि आगओ वंदित्ता आसणं दाऊण तं गम्भं पुच्छइ, सा भणइ-एस तुम जेण | रोहिओत्ति, तुट्ठो निग्गओ, मिलिओ, दोवि रजाई दहिवाहणो तस्स दाऊण पबइओ, करकंडू महासासणो जाओ, सो य किर गोउलप्पिओ, तस्स अणेगाणि गोउलाणि, अण्णया सरयकाले एगं गोवच्छगं गोरगत्तं सयं पेच्छह, भणइ-एयस्स
दीप अनुक्रम [२६]
मर्श प्राममिति, भणति-यस्तै रोचते तं गृहाण, स भणति-मम चम्पायां गृहं तत्र देहि, तदा वधिवाहनाय लेखं ददाति, देहि मे एक ग्राम अहं तव यो रोचते प्रामो वा नगर चा तं ददामि, स रुष्ट:-दुष्टमातङ्गो न जानाति आत्मानं ततो मा लेख ददातीति, दूतेन प्रत्यागतेन कथितं, करकण्डू रुष्टः, गतो रोधषति, बुर्द चवते, तपा संवस्या श्रुतं, मा जनक्षयो भूदिति करकण्डूमपसार्य रहस्यं भिनत्ति-एप तय पितेति, तेन तौ मातापितरौ पृष्टी, ताभ्यां सजावः | कथितः, नाममुद्रा कम्बलर च दक्षिते, भणति मानेन-नापसरामि, तदा सा चम्पामनियता, राज्ञो गृहमाबाम्ती ज्ञाता, पादपतिता दासो रोषितं ना, | राज्ञाऽपि श्रुतं, सोऽपि आगतो वन्दित्वासनं दवा तं गर्भ पुच्छति, सा भणति-पुष खं येन रुबा इति, तुष्टो निर्गतः, मिलितो, हे अपि राज्ये दधिवाइनसमै दावा प्रबजितः, करकर्महाशासनो जातः, स च किल गोकुलमिया, तस्यानेकानि गोकुलानि, अन्यदा शरस्काले एक गोवरसकं गौरगानं स्वयं प्रेक्षते, भणति-पुरास
॥७१८॥
~126~