________________
आगम (४०)
[भाग-३१] "आवश्यक"- मूलसूत्र-१/४ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययन [४], मूलं [सू.] / [गाथा-], नियुक्ति : [१३११...] भाष्यं [२०६],
प्रत
सूत्रांक
-
[सू.]
मायरं मा दुहेजह, जया बहिओ होइ तया अन्नाणं गावीणं दुद्धं पाएजह, तो गोवाला पडिसुर्णेति, सोवि उच्चत्तविसाणो| खंधवसहो जाओ, राया पेच्छइ, सो जुद्धिकओ कओ, पुणो कालेण आगओ पेच्छइ महाकायं वसह पडएहिं घडिजतं, गोवे पुच्छइ-कहिं सो वसहोत्ति ?, तेहिं दाविओ, पेच्छंतो तओ विसपणो चिंतेंतो संबुद्धो, तथा चाह भाष्यकार
सेयं सुजाय सुविभत्तसिंग, जो पासिया वसभं गोडमज्झे ।
रिद्धिं अरुद्धिं समुपेहिया णं, कलिंगरायावि समिक्ख धम्मं । २०७॥ (भा०)॥ गोटुंगणस्समझे टेक्कियसद्देण जस्स भज्जति। दित्तावि दरियवसहा सुतिक्खसिंगा सरीरेण ॥२०८॥ (भा०)। पोराणयगयदप्पो गलंतनयणो चलंतवसभोहो। सो चेव इमो वसहो पञ्यपरिघट्टणं सहइ ॥२०९॥ (भा०)॥ | गाथात्रयस्य व्याख्या-श्वेत-शुक्ल सुजातं-गर्भदोषविकलं (सुविभक्त ) शृङ्ख-विभागस्थसमशृङ्गं यं राजा दृष्ट्वाअभिसमीक्ष्य वृषभ-प्रतीतं गोष्ठमध्ये-गोकुलान्तः पुनश्च तेनैवानुमानेन ऋद्धि-समृद्धिं सम्पदं विभूतिमित्यर्थः, तद्विपरीतां चाऋद्धिं च संप्रेक्ष्य-असारतयाऽऽलोच्य कलिङ्गा-जनपदास्तेषु राजा कलिङ्गराजा, असावपि समीक्ष्य धर्म-पर्यालोच्य धर्म सम्बुद्ध इति वाक्यशेषः। किं चिन्तयन् ?-'गोडंगणस्त मझें त्ति गोष्ठाङ्गणस्यान्तः ढेकितशब्दस्य यस्य भग्न
मातरं मा दोग्ध, यदा वर्धितो भवेत् तदाऽभ्यासां गर्वा दुग्धं पाययेत, ततो गोपालाः प्रतिशृण्वन्ति, सोऽप्युनतमविषाणः स्वन्धवृषभो जातः, राजा प्रेक्षते, स युद्धीयः कृतः, पुनः कालेनागतः प्रेक्षते महाकार्य वृषभं महिषीयासैधंधमान, गोपान पृच्छति-कस तृषभ इति, तैईर्शितः, प्रेक्षमाणस्ततो विष. पणचिन्तयन् संबुद्धः । * समस्या प्र.
दीप अनुक्रम [२६]
25-%82-*
~127~