________________
आगम (४०)
[भाग-३१] "आवश्यक"- मूलसूत्र-१/४ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययन [४], मूलं [सू.] / [गाथा-], नियुक्ति: [१३११...] भाष्यं [२०६],
20-%2534600
प्रत
दारओ पुच्छिओ-किं न देसि ?, भणइ-अहं एयस्स दंडगस्स पहावेणं राया भविस्सामि, ताहे कारणिया हसिऊण भणति-जया तुर्म राया भविजासि तया एयस्स मरुयस्स गाम देजाहि, पडिवणं तेण, मरुएण अण्णे मरुया वितिजा गहिया जहा मारेमो तं, तस्स पिउणा सुयं, ताणि तिण्णिवि नहाणि जाव कंचणपुरं गयाणि, तस्थ राया मरइ, रजारिहो अण्णो नस्थि, आसो अहिवासिओ, सो तस्स मुत्तगस्स मूलमागओ पयाहिणं काऊण ठिओ, जाव लक्खणपाढएहि दिहो लक्खणजुत्तोत्ति जयसद्दो कओ, नंदितूराणि आयाणि, इमोवि वियंभंतो वीसत्थो उडिओ, आसे विलम्गो, मायगोत्ति धिज्जाइया न देंति पवेसं, ताहे तेण दंडरयणं गहियं, जलिउमारद्धं, भीया ठिया, ताहे तेण वाडहाणगा हरिएसा धिज्जाइया कया, उक्तं च-दधिवाहनपुत्रेण, राज्ञा तु करकण्डुना । वाटहानकवास्तव्याश्चाण्डाला ब्राह्मणीकृताः ॥१॥ तस्स पिइधरनाम अवइन्नगोत्ति, पच्छा से तं चेडगरुवकयं नामं पइडियं, करकंडुत्ति, ताहे सो मरुगो आगओ, भणइ-देह
सूत्रांक
[सू.]
दीप अनुक्रम [२६]
दारकः पृष्टः-किन ददासि ?, भयति-महमेतस्य दण्डकस्य प्रभावेण राजा भविष्यामि, तदा कारणिका हसित्वा भणन्ति-यदा वं राजा भयेस्तबैमत प्राह्मणाय प्रामं दधाः, प्रतिपनं तेन, मरुकेग अन्ये ब्राह्मणा साहाय्यका गृहीता यथा मारयामस्तं, तब पित्रा श्रुतं, ते त्रयोऽपि नष्टाः पाचन काजनपुरं|
गतासन राजा मृतः, राज्याहान्यो नास्ति, अनोऽधिवासिता, स तस्व सुप्तख पार्भमागतः प्रदक्षिणां कृत्वा स्थितो, यावलक्षणपाठकदष्टो लक्षणयुक्त इति जयशब्दः कृतः, नन्दीतण्याहतानि, अयमपि विनम्भमाणो विश्वस्त वस्थितः, अवे बिलग्नः, माता इति विजातीया न ददति प्रवेश, तदा तेन वण्डरवं गृहीतं, स्वलितुमारब्ध, भीताः स्थिताः, तदा तेग पाटधानवास्तम्या हरिकेशा चिम्जातीयाः कृताः । तस्य पितृगृहनामावकीर्णक इति, पश्चात्तस तत् चेटककृतं नाम प्रतिहितं, करकडूरिति, तदा स ब्राह्मण आगतः, भणति-देहि
~125