________________
आगम (४०)
[भाग-३१] "आवश्यक"- मूलसूत्र-१/४ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययन [४], मूलं [सू.] / [गाथा-], नियुक्ति: [१३१०] भाष्यं [२०६...],
आवश्यकहारिभद्रीया
प्रत सूत्रांक
॥७१५|
कोडीवरिसचिलाए जिणदेवे रयणपुच्छ कहणा य । साएए सत्तुंजे वीरकहणा य संवोही ॥१३१०॥ प्रतिक्र
मणाध्य व्याख्या कथानकादवसेया, तच्चेद-साएए सर्नुजए राया, जिणदेवो सावगो, सो दिसाजत्ताए गओ कोडीवरिसं, ते मिच्छा, तत्थ चिलाओ राया, तेण तस्स रयणाणि अण्णागारे पोत्ताणि मणी य जाणि तत्थ नस्थि ताणि ढोइयाणि, सो| प्रत्याचिलाओ पुग्छइ-अहो रयणाणि रूवियाणि, कहिं एयाणि रयणाणि ?, साहइ-अम्ह रज्जे, चिंतेइ-जइ नाम संबुझेजा, ख्यानं सो राया भणइ-अहंपि जामि रयणाणि पेच्छामि, तुझं तणगस्स रण्णो बीहेमि, जिणदेवो भणइ-मा बीहेहि, ताहे तस्स रणो लेह पेसेइ, तेण भणिओ-एउत्ति, आणिओ सावगेण, सामी समोसढो, सेर्नुजओ निग्गओ सपरिवारो महया इडीए, सयणसमूहो निग्गओ, चिलाओ पुच्छइ-जिणदेवो! कहिं जणो जाइ !, सो भणइ-एस सो रयणवाणियओ, भणह-तो।। जामो पेच्छामोत्ति, दोवि जणा निग्गया, पेच्छति सामिस्स छत्ताइछत्तं सीहासणं, विभासा, पुच्छइ-कह रयणाई, ताहे|
[सू.]
4
दीप अनुक्रम [२६]
%
७१५॥
साकेते पात्रुजयो राजा, जिमदेवः श्रावका, सदिग्यात्रया गतः कोटीवर्ष, ते म्लेच्छाः, सचिलातो राजा, तेन तमै रत्नानि विचित्राकाराणि वनागि मणवा यानि तन न सन्ति तानि बौकितानि, सचिलातः पृच्छति-अहो रनानि शुरूपाणि, कैतानि खानि !, कथयति-अस्माकं राग्य, चिन्तयति-पदि नाम संयुध्येत, स राजा भणति-अहमध्यावामि रखानि प्रेक्षे, परं त्वदीयात् राज्ञो विमेमि, जिनदेवो भणति-मा भैषीः, तदा तस्मै राजे लेखं ददाति, तेन भणितंआयारिवति, आनीतः प्रायकेण, स्वामी समवमृतः, पात्रुजयो निर्गतः सपरीवारो महत्या कया, स्वजनसमूहो निर्गतः, जिलातः पृच्छति-जिनदेव ! जनो याति , स भणति-पप रणवणिक सा, भणति-साह वावः प्रेक्षावहे, हावपि जनी निर्गती, प्रेक्षेते-खामिनभवातिच्छवं सिंहासनं, विभापा, पृच्छति-कथं। रखानि, तदा
~120