________________
आगम (४०)
[भाग-३१] "आवश्यक"- मूलसूत्र-१/४ (मूलं+नियुक्ति:+वृत्तिः )
अध्ययन [४], मूलं [सू.] / [गाथा-], नियुक्ति: [१३०९] भाष्यं [२०६...],
प्रत
सूत्रांक
गयाणि, संगयओ मणुमतिगा य केणइ कालंतरेण उप्पबइयाणि, देवीएवि गब्भो नक्खाओ पुर्व रण्णो, वहिउमारद्धो, राया अधिति पगओ-अयसो जाओत्ति अहं, तावसओ पच्छन्नं सारवेइ, सुकुमाला देवी वियायंती मया, तीए दारिया जाया, सा अन्नाणं तावसीणं थणयं पियइ, संवडिया, ताहे से अद्धसंकासत्ति नाम कय, सा जोषणस्था जाया, सा पियरंग अडवीओ आगयं विस्सामेइ, सो तीए जोवणे अज्झोववन्नो, अजं हिजो लएमित्ति अच्छइ, अण्णया पहाविभो गिहामित्ति उडगकडे आवडिओ, पडिओ चिंतेइ-धिद्धी इहलोए फलं परलोए न नज्जइ कि होतित्ति संबुद्धो, ओहिनाणं, भगइभवियब भो खलु सबकामविरतेणं अज्झयणं भासइ, धूया विरत्तेण संजतीण दिण्णा, सोवि सिद्धो । एवं सबकामविरजिएण जोगा संगहिया भवति । सबकामविरत्तयत्ति गयं २२, इयाणि पच्चक्खाणित्ति, पच्चक्खाणं च दुविह-मूलगुणपञ्चक्खाणं उत्तरगुणपञ्चक्खाणं च, मूलगुणपञ्चक्खाणे उदाहरणगाहा
[सू.]
दीप अनुक्रम [२६]
CE-
OF
गताः, संगतो मनुमतिका च केनचिकालान्तरेणोप्रवजिती, देव्याऽपि गों नासपातः पूर्व राशः, वर्षितुमारब्धः, राजाऽपति प्रगतः अयशा जातोऽई तापसात् प्रच्छ संरक्षति, सुकुमाला देवी प्रजनयन्ती मृता, तस्या दारिका जाता, साऽन्यासां तापसीना लनं पिपति, संवर्धिता, सदा तथा अर्थसंकाशेति नाम कृतं, सा यौवनस्या जाता, सा पितरमटवीत आगतं विनमयति, स तथा यौवनेऽभयुपपन्ना, अव श्वो लास्वामीति तिष्ठति, सम्पदा प्रभावितो गृहामीति उटजकाठे | भापतितः, पतितचिन्तयति-विग् विग इहलोके फलं परलोके न ज्ञायते किं भविष्यतीति संवृदः, अवधिज्ञान, भणति-भवितम्ब भोः खलु सर्वकाम विरकन अध्ययन भाषते, दुहिता विरतन संयतीभ्यो दचा, सोऽपि सिद्धः । एवं सर्वकामविरकेन योगाः संगृहीता भवन्ति । सर्वकामविरकतेति गर्त, इदानी प्रस्थाण्यानमिति, प्रत्याख्यानं पद्विविध-मूलगुणप्रत्याख्यानमुतराणप्रत्याख्यानं च मूलगुणप्रपाण्याने उदाहरणगाथा
~119~