________________
आगम (४०)
[भाग-३१] "आवश्यक"- मूलसूत्र-१/४ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययन [४], मूलं [सू.] / [गाथा-], नियुक्ति: [१३०८] भाष्यं [२०६...],
आवश्यक हारिभद्रीया
प्रत सूत्रांक
॥७१४||
(अत्तदोसोवसंहारो को, मरामित्ति सर्व सावज पञ्चक्खायं, कहवि कम्मक्खोवसमेणं पउणो, तहावि पञ्चक्खायं चेव, प्रतिक्रपषजं कयाइओ, सुहझवसाणस्स णाणमुप्पण्णं जाव सिद्धो। अत्तदोसोवसंहारोत्ति गयं, २१ । इयाणिं सबकामविरत्तयत्ति, मणाध्य सबकामेसु विरंचियवं, तत्रोदाहरणगाधा
योगसं० उल्लेणिदेवलासुय अणुरत्ता लोयणा य पउमरहो । संगयओ मणुमइया असियगिरी अहसंकासा ॥१३०९॥ आत्मदा व्याख्या कथानकादवसेया, तच्छेद-उजेणीए नयरीए देवलासुओ राया, तस्स भज्जा अणुरत्ता लोयणा नाम, अन्नया
पोप जिनदे
वो०२२सवे सो राया सेजाए अच्छद, देवी वाले वीयरेइ, पलिय दिह, भणइ-भट्टारगा! दूओ आगओ, सो ससंभम भयहरिसाइओ
काम उडिओ, कहिं सो, पच्छा सा भणइ-धम्मदूओत्ति, सणियं अंगुलीए वेदिता उक्खयं, सोवण्णे थाले खोमजुयलेण वेदित्ता णयरे हिंडाविओ, पच्छा अधिति करेइ-अजाए पलिए अम्ह पुषया पवयंति, अहं पुण न पवइओ, पउमरहं रजे ठवेऊण पवइओ, देवीवि, संगओ दासो मणुमइया दासी ताणिवि अणुरागेण पवइयाणि, सवाणिवि असियगिरितावसासमं तत्थ
आमदोषोपसंहारः कृतः, त्रिय इति सर्व सावर्य प्रत्याख्यातं, कथमपि कर्मक्षयोपशमेन प्रगुणः तथापि प्रत्यारबातमेव, प्रमज्यां कृतवान्, शुभाध्य, वसायण ज्ञानभुत्पन्न यायत, सिद्धः । भात्मदोषोपसंहार इति गतं, इदानीं सर्वकामविरक्ततेति, सर्वकामेषु विरक्तव्य, अविन्या नगवां देपलासुतो राजा तसा भायोअनुरक्ता कोचना नानी, भन्यदा स राजा शय्यायो तिक्षति, देवी बालान् वीणयति (शोधयति), देव्या वाले पतितं रई, भणति-भद्दारक ! दूता |॥७१४॥ भागतः, स ससंश्रम भयहर्षवान् उश्चिता, कसा, पश्चात् सा भणति-धर्मदूत इति, शनैरल्या वेष्टवियोरखातं, सीवणे स्वाले भीमयुगलेन पेटविस्था नगरे दिण्डितः, पावरतिं करोति-मजाले पलितेऽया पूर्वजाः प्रामजिषुः, भई पुनने प्रवजितः, पारथं राज्ये वापविश्या प्रमजिता, देवपि, संगतो दासो [x मनुमतिका दासी तावप्यनुरागेण प्रबजिती, सर्वेऽप्यसितगिरितापसाश्रममन्त्र
दीप अनुक्रम
[२६]
~118~