________________
आगम (४०)
[भाग-३१] "आवश्यक"- मूलसूत्र-१/४ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययन [४], मूलं [सू.] / [गाथा-], नियुक्ति: [१३१०] भाष्यं २०६...],
प्रत
सूत्रांक
(सू.]
सामी भावरयणाणि दवरयणाणि य पण्णवेइ, चिलाओ भणइ-मम भावरयणाणि देहित्ति भणिओ रयहरणगोच्छगाइ तसाहिति, पबइओ, एयं मूलगुणपच्चक्खाणं, इयाणिं उत्तरगुणपञ्चक्खाणं, तत्रोदाहरणगाहा
चाणारसी य णयरी अणगारे धम्मघोस धम्मजसे । मासस्स य पारणए गोउलगंगा व अणुकंपा ।। १३११॥ | व्याख्या कथानकादवसेया, तच्चेद-वाणारसीए दुवे अणगारा वासावासं ठिया-धम्मघोसो धम्मजसोय, ते मासं खमणेण अच्छंति, चउत्थपारणाए मा णियावासो होहितित्ति पढमाए सज्झायं बीयाए अत्थपोरिसी तइयाए उग्गाहेत्ता पहाविया,13 सारइएणं उण्हेणं अज्झाया तिसाइया गंगं उत्तरंता मणसावि पाणियं न पत्थेति, उत्तिण्णा, गंगादेवया आउद्या, गोउलाणि विउवित्ता सपाणीया गोवग्गा दधिविभासा, ताहे सद्दावेइ-एह साहू भिक्खं गेह, ते उवउत्ता दट्टण ताण रूवं, सा तेहिं पडिसिद्धा पहाविया, पच्छा ताए अणुकंपाए वासवद्दल विउधियं, भूमी उला, सियलेण वारण अप्पाइया गार्म
स्वामी भावरतानि इन्वरनानि च प्रज्ञापयति, चिलातो भणति-मम भावरखान्यर्पयत इति भणितो रजोहरणगोच्छकादि दर्शयन्ति, प्रत्नजितः, एतत् मूलगुणप्रत्यास्यानं, इदानीमुत्तरगुणप्रत्याख्यानं, तश्रोदाहरणगाथा-वाराणस्यां हावनगारौ वर्षावासं स्थिती-धर्मघोषो धर्मयशाच, तो मासक्षपणमासक्षपणेन | तिष्ठतः, पतुर्थपारणके मा नित्यवासिनी भूचेति प्रथमायां स्वाध्यायं द्वितीयस्थामर्थपौरुषी (कृत्वा) तृतीयस्पामुद्राम प्रधाविती, शारदिकेनौप्य येनाभ्याता सुपादितौ गङ्गामुत्तरन्तौ मनसाऽपि पानीयं न प्रार्थयतः, उत्तीणी, गङ्गादेवताऽवजिता, गोकलानि विर्य सपानीयान् गोवान् इधि विभाषा, तदा शब्दयति-आयातं साधू ! भिक्षा गृहीतं, ताजुपयुक्तौ दृष्ट्वा तेषां रूपं, सा तान्यां प्रतिषिद्धा प्रधाविता, पश्चात् तयाऽनुकम्पया वर्षददलकं विकुर्वित, भूमिराई (जाता),शीतलेन वायुनाऽऽप्याषितौ ग्राम
FACANCY
AAAAAAA
दीप अनुक्रम [२६]
~121