________________
आगम
(४०)
प्रत
सूत्रांक
[-]
दीप
अनुक्रम
[-]
आवश्यक
॥२६५॥
Jus Educat
[भाग-२९] “आवश्यक” - मूलसूत्र - १/२ (मूलं + निर्युक्तिः+वृत्तिः)
अध्ययन [−], मूलं [- /गाथा -], निर्युक्तिः [ ६९२ ], भाष्यं [११९...]
आवस्सियं च र्णितो जं च अहंतो णिसीहियं कुणइ । वंजणमेयं तु दुहा अत्थो पुण होइ सो चेव ।। ६९२ ।। व्याख्या - आवश्यकीं च निर्गच्छन् यां च प्रविशन्नैषेधिक करोति, 'व्यञ्जनं' शब्दरूपं 'एतं तु दुहत्ति एतदेव शब्दरूपं द्विधा, अर्थः पुनर्भवत्यावश्यिकीर्नषेधिक्योः 'स एव' एक एव यस्मादवश्यं कर्त्तव्ययोगक्रियाssवश्यकी निषिद्धात्मनश्चातिचरेिभ्यः क्रिया नैषेधिकीति, न ह्यसावप्यवश्यं कर्त्तव्यं व्यापारमुल प्रवर्त्तते, आह-यद्येवं भेदोपन्यासः किमर्थम् ?, उच्यते, क्वचित् स्थितिगमनक्रियाभेदादभिधानभेदाच्चेति गाथार्थः । आह-'आवश्यक च निर्गच्छन्नित्युक्तं, तत्र साधोः किमवस्थानं श्रेय उताटनमिति १, उच्यते, अवस्थानमिति, कथम् ?, यत आह
एगगस्स पसंतस्स न होंति इरियाइया गुणा होंति । गंतव्वमवस्तं कारणंमि आवस्सिया होइ ।। २९३ ॥
व्याख्या - एकमप्रम् - आलम्बनमस्येत्येकाग्रस्तस्य स चाप्रशस्तालम्बनोऽपि भवत्यत आह- 'प्रशान्तस्य' क्रोधरहितस्य तिष्ठतः, किम् ?, न भवन्ति ईर्यादयः, ईरणमीय-गमनमित्यर्थः इहे कार्य कर्म ईर्ष्याशब्देन गृह्यते, कारणे कार्योपचा रादू, ईर्ष्या आदी येषामात्मसंयमविराधनादीनां दोषाणां ते ईर्यादयो न भवन्ति, तथा 'गुणाश्च' स्वाध्यायध्यानादयो भवन्ति, प्राप्तं तर्हि संयतस्यागमनमेव श्रेय इति तदपवादमाह-न चावस्थाने खलूक्तगुणसम्भवान्न गन्तव्यमेव, किन्तु 'गन्तयमवस्सं कारणंमि' गन्तव्यम् 'अवश्यं' नियोगतः 'कारणे' गुरुग्लानादिसम्बन्धिनि, यतस्तत्रागच्छतो दोषा इति, तथा च
* गम्ययपः कर्माधारे इति पञ्चमी तथा चाविचारानाश्रित्यर्थः
For Prints at Use Only
हारिभद्रीयवृत्तिः विभागः १
~91~
॥२६५॥
incibrary.org
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र -[४०] मूलसूत्र - [०१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्तिः