________________
आगम (४०)
[भाग-२९] “आवश्यक”- मूलसूत्र-१/२ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययन [-], मूलं [-/गाथा-], नियुक्ति: [६८१], भाष्यं [११९...]
_
आवश्यक- संजमजोए अन्भुट्ठियस्स किंचि वितहमायरियं । मिच्छा एतंति वियाणिऊण मिच्छत्ति कायव्वं ॥ ६८२॥
हारिभद्री| व्याख्या-संयमयोगः-समितिगुप्तिरूपस्तस्मिन्विषयभूतेऽभ्युत्थितस्य सतः यत्किञ्चिद्वितथम्-अन्यथा आचरितम्-श
यवृत्तिा ॥२६॥
विभाग१ आसेवितं, भूतमिति वाक्यशेषः, 'मिथ्या एतदिति' विपरीतमेतदित्येवं विज्ञाय किम् ?-'मिच्छत्ति काय' मिथ्यादुष्कृतं दातव्यमित्यर्थः । संयमयोगविषयायां च प्रवृत्तौ वितथासेवने मिथ्यादुष्कृतं दोषापनयनायालं, न तूपेत्यकरणगोचरायां |नाप्यसकृत्करणगोचरायामिति गाथाहृदयार्थः ॥ तथा चोत्सर्गमेव प्रतिपादयन्नाह--
जह य पडिकमियवं अवस्स काऊण पावयं कम्मं । तं चेव न कायब्वं तो होइ पए पडिकतो॥ ६८३ ॥ व्याख्या-यदि च 'प्रतिक्रान्तव्य' निवर्तितव्यं, मिथ्यादुष्कृतं दातव्यमित्यर्थः, 'अवश्य नियमेन कृत्वा पापकं कर्म, ततश्च 'तदेव' पाप कर्म न कर्त्तव्यं, ततो भवति 'पदे' उत्सर्गपदविषये प्रतिक्रान्त इति । अथवा-'पदे'त्ति प्रथमं प्रतिकान्त इति गाथार्थः । साम्प्रतं यथाभूतस्येदं मिथ्यादुष्कृतं सुदत्तं भवति तथाभूतमभिधित्सुराह
जं दुक्कइंति मिच्छा तं भुजो कारणं अपूरतो। तिविहेण पडिकतो तस्स खलु दुकर्ड मिच्छा ।। ६८४ ॥ ___ व्याख्या-'यदि'त्यनिर्दिष्टस्य निर्देशः, करणमिति योगः, ततश्च यत्कारणं' यद् वस्तु दुष्टु कृतं दुष्कृतम् 'इति' एवं विज्ञाय 'मिच्छत्ति सूचनात्सूत्रमितिकृत्वा मिथ्यादुष्कृतं दत्तं, तदू 'भूयः' पुनः प्रागुक्तं दुष्कृतकारणम् 'अपूरयन्। ॥२६॥ अकुर्वननाचरन्नित्यर्थः, यो वसंत इति वाक्यशेषः, 'तस्स खलु दुकर्ड मिच्छत्ति सम्बद्ध एव प्रस्था, तत्र स्वयं कायेनाप्यकुर्वन्नपूरयन्नभिधीयत एवेत्यत आह-'तिविहेण पडिकतो' ति त्रिविधेन मनोवाकायलक्षणेन योगेन कृतकारितानुमति
NAAD
T
VILandipranam
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
~87~