________________
आगम (४०)
[भाग-२९] “आवश्यक”- मूलसूत्र-१/२ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययन [-], मूलं [-/गाथा-], नियुक्ति: [६५०], भाष्यं [११९...]
व्याख्या-त्रयश्च गौतमगोत्राः इन्द्रभूत्यादयः, भारद्वाजाग्निवैश्यायनवाशिष्टाः यथायोग व्यक्तसुधर्ममण्डिकाः, काश्यपगौतमहारीतसगोत्राः मौर्याकम्पिकाचलभातर इति, कौण्डिन्यसगोत्री द्वौ मेतार्यप्रभासावित्येतानि गणधराणां गोत्राणीति गाथार्थः ।। द्वारम् ॥ अगारपर्यायद्वारव्याचिख्यासयाऽऽह
पण्णा छायालीसा बायाला होइ पण्ण पण्णा य । तेवण्ण पंचसठी अडयालीसा य छायाला ॥५०॥ व्याख्या-पञ्चाशत् पटुत्वारिंशत् द्विचत्वारिंशत् भवति पञ्चाशत् पश्चाशच्च त्रिपञ्चाशत् पश्चषष्टिः अष्टचत्वारिंशत् षट्चत्वारिंशत् इति गाथार्थः ॥ छत्तीसा सोलसगं अगारवासोभवे गणहराणं । उमस्थयपरियागं अहम कित्तइस्सामि ॥ ६५१ ॥ दारं ॥
व्याख्या-पत्रिंशत् षोडशकम् 'अगारवासों' गृहवासो यथासक्यम् एतावान् गणधराणाम् इति गाथार्द्धम् । द्वारम् । अनन्तरद्वारावयवार्थपतिपिपादयिपयाऽऽह पश्चा?-छद्मस्थपर्याय 'यथाक्रम' यथायोग कीर्तयिष्यामि इति गाथार्थः । तीसा बारस दसगं बारस बायाल चोइसदुगंच।णवगंवारस दस अट्टगं च छउमत्थपरियाओ ॥६५२॥ दारं॥ गाथेय निगदसिद्धा ॥ केवलिपर्यायपरिज्ञानोपायप्रतिपादनायाहएउमस्थपरीयागं अगारवासं च वोगसित्ता णं । सवाउगस्स सेसं जिणपरियागं बियाणाहि ॥ ६५३ ।। व्याख्या-उनास्थपर्यायम् अगारवासं घ व्यवकलग्य सर्वायुष्कस्य शेष जिनपर्यायं विजानीहीति गाथार्थः ॥ स चायं जिनपर्यायः
T
Jantain
Hindiorary.om
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
~72~