________________
आगम
(४०)
प्रत
सूत्रांक
[-]
दीप
अनुक्रम
[-]
[भाग-२९] “आवश्यक ” - मूलसूत्र - १/२ ( मूलं + निर्युक्तिः+वृत्तिः) अध्ययन [−], मूलं [– /गाथा - ], निर्युक्ति: [६२८], भाष्यं [११९...]
क्षायिकमपि प्रतिपत्तव्यमिति । एवं क्षायिकज्ञानवतां नारकाः प्रत्यक्षा एव भवतोऽप्यनुमानगम्याः, तच्चेदम्-विद्यमानभोक्तृकं प्रकृष्टपापफलं, कर्मफलत्वात्, पुण्यफलवत् न च तिर्यगूनरा एवं प्रकृष्टपापफलभुजः, तस्यौदारिकशरीरवता वेदयितुमशक्यत्वात् अनुत्तर सुरजन्मनिबन्धनप्रकृष्टपुण्यफलवत्, तथाऽऽगमगम्याश्च ते यत एवमागमः - " सततानुबन्धमुक्तं दुःखं नरकेषु तीव्रपरिणामम्। तिर्यक्षूष्णभयक्षुत्तृडादिदुःखं सुखं चाल्पम् ॥ १ ॥ सुखदुःखे मनुजानां मनःशरीराश्रये बहुविकल्पे । सुखमेव तु देवानामल्पं दुःखं तु मनसि भवम् ॥ २ ॥ इत्यादि, एवम्| छिण्णमि संसयंमी जिणेण जरमरणविप्पमुकेणं । सो समणो पव्वइओ तिहि उ सह खंडियसएहिं ।। ६२९ ।। व्याख्या - पूर्ववन्नवरं त्रिभिः सह खण्डिकशतैरिति ॥ अष्टमो गणधरः समाप्तः ॥
ते पव्वए सोउं अपलभाया आगच्छइ जिणसगासं । वच्चामि ण वंदामी वंदित्ता पजुवासामि ॥ ६३० ।। व्याख्या -- पूर्ववन्नवरम् - अचलभ्राता आगच्छति जिनसकाशमिति ।
आभट्ठो य जिणेणं जाइजरामरणविष्यमुक्केणं । नामेण य गोतेण य सत्र्वण्णू सव्वदरिसीणं ॥ ६३१ ॥ व्याख्या --- सपातनिका पूर्ववत् ।
किं मन्नि पुण्णपावं अत्थि न अत्थिन्ति संसओ तुझं । वेषपयाण य अत्थं ण याणसी तेसिमो अस्थो ॥ ६३२॥ व्याख्या- किं पुण्यपापे स्तः न वा ? मन्यसे, व्याख्यान्तरं पूर्ववत् अयं च संशयस्तव विरुद्ध वेदपदश्रुतिप्रभवो दर्शनान्तरविरुद्ध श्रुतिप्रभवश्च तत्र वेदपदानां चार्थ न जानासि चशब्दाद्युक्ति हृदयं च तेषामयमर्थ इत्यक्षरार्थः । तानि
Education intemational
For Parts Use Only
any org
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र -[४०] मूलसूत्र - [०१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्तिः
~64~