________________
आगम (४०)
[भाग-२९] “आवश्यक”- मूलसूत्र-१/२ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययन [-], मूलं -/गाथा-], निर्यक्ति: [६२४], भाष्यं [११९...]
मृतकडेवरमिव हंसा इति, जिनजन्ममहिमादिषु पुनर्भक्तिविशेषाद् भवान्तररागतश्च कचिदागच्छन्त्येव, तथा चैते साम्प्रतं | भवतोऽपि प्रत्यक्षा एष, शेषकालमपि सामान्यतश्चन्द्रसूर्यादिविमानालयप्रत्यक्षत्वात्तद्वासिसिद्धिः, इत्यलं प्रसङ्गेन । | छिन्नंमि संसयंमी जिणेण जरमरणविप्पमुक्केणं । सो समणो पब्वइओ अहर्हि सह खंडियसएहि ॥ ६२५ ॥
व्याख्या-पूर्ववत् । समाप्तः सप्तमो गणधरः। ते पब्बइए सो अपिओ आगच्छई जिणसगासं । वच्चामि ण चंदामी वंदित्ता पजवासामि ॥ ६२६॥12
व्याख्या-पूर्ववन्नवरमकम्पिकः आगच्छतीति नानात्वम् । RI आभट्ठो य जिणेणं जाइजरामरणविप्पमुक्केणं । नामेण य गोत्तेण य सवण्णू सव्वदरिसीणं ॥ ६२७ ॥
व्याख्या-सपातनिका पूर्ववदेव । किं मन्ने नेरइया अस्थि न अथित्ति संसओ तुझं । वेयपयाण य अत्थं ण याणसी तेसिमो अत्यो ॥६२८॥ | व्याख्या-नरान् कायन्तीति नरकास्तेषु भवा नारकाः, किं नारकाः सन्ति न सन्तीति मन्यसे, व्याख्यान्तरं पूर्ववत अयं च संशयस्तव विरुद्धवेदपदश्रुतिसमुद्भवो वत्तेते, शेष पूर्ववत्, वेदपदानि चामूनि-'नारको पै एष जायते, यः शूद्रान्नमश्नाति' इत्यादि, 'एष' ब्राह्मणो नारको भवति यः शूद्रान्नमत्ति, 'नह वै प्रेत्य नरके नारकाः सन्ती' त्यादि,गतार्थ, युक्तय एवोच्यन्ते-तत्राकम्पिकाभिप्रायमाह-सौम्य ! त्वमित्थं मन्यसे-देवा हि चन्द्रादयस्तावत् प्रत्यक्षा एव, अन्येऽप्युपयाचितादिफलदर्शनानुमानतोऽवगम्यन्ते, नारकास्त्वभिधानव्यतिरिक्तार्थशून्याः कथं गम्यन्त इति !, प्रयोगश्च-न सन्ति
CLASAKAR
SiwanNIDrary om
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
~62~