________________
आगम
[भाग-२९] "आवश्यक"- मूलसूत्र-१/२ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययन [-1, मूलं [१/गाथा-], नियुक्ति: [९४२], भाष्यं [१५१...]
(४०)
आवश्यक- दवेण समं वालिया, एसा अम्हं विहित्ति तिहिपवणीसु तेहिं दारएहिं समं णईए छूहइ, एवं निवाहेऊण नहो, एयस्स उप- नमस्कार. हारिभ
त्तिया ॥ अत्थसत्थे एगो पुत्तो दो सवत्तिणीओ, बबहारो न छिज्जइ, देवीए भणियं-मम पुत्तो जाहिति, सो एयस्स वि०१ द्रीया
असोगपायवस्स हेट्ठा ठिओ ववहारं छिंदिहिति, ताव दोवि अविसेसेण खाह पिवहत्ति, जीसे ण पुत्तो सा चिंतेइ-एत्तिओ ॥४२२।।
ताव कालो लद्धो, पच्छा न याणामो किं भविस्सइत्ति पडिस्सुयं, देवीए णाय-ण एसा पुत्तमायत्ति, देवीए उप्पत्तिया ॥ इच्छाए-एगो भत्तारो मओ, वहिप्पउत्तं न उग्गमइ, तीए पतिमित्तो भणिओ-उपगमेहि, सोभणइ-जइ मम विभाग देहि, तीए भणियं-जं इच्छसि तं मम भागं देजासि, तेण उग्गमे तीसे तुच्छयं देइ, सा नेच्छा, यवहारो, आणावियं, दो पूंजा।। |कया, कयरं तुम इच्छसि ?, महंत रासिं भणइ, भणिओ-एयं चेव देहित्ति, दवाविओ, कारणियाणमुप्पत्तिया ॥सयसहस्सेपाएगो परिभट्टओ, तस्स सयसहस्सो खोरो, सो भणइ-जो ममं अपुर्व सुणावेइ तस्स एयं देमि, तत्थ सिद्धपुत्तेण सुयं,
20-%25%
R
व्येण समं वालिताः, एपोऽस्माकं विधिरिति तिथिपर्वसु तैदारकैः समं नद्यां क्षिपति, एवं निर्वाह्य नष्टः, एतस्योत्पत्तिकी शुद्धिः ॥ अर्थशाने-एकः | पुत्रः हे सपथ्यौ, म्यवहारो न विद्यते, देश्या भणितं-मम पुत्रो भविष्यति स एतस्थाशोकपादपस्थावस्तास्थितो व्यवहार चैत्रूपति, ताव अभ्यविशेषेण स्नादतं पिवतमिति, यस्या न पुनः सा चिन्तयति-एतावान् तावत् कालो लब्धः, पान जाने कि भविष्यतीति प्रतिश्रुतं, देव्या ज्ञातम्-जैषा पुत्रमातेति, देश्या औत्पत्तिकी॥
इच्छाया-एको भी मृतः, वृद्धिप्रयुक्तं मागच्छति, तथा पतिमित्रं भणितं-नहाय, स भणति-यदि मदा विभागं ददासि, तथा भणित-बदिच्छसि सं मी मार्ग ४वद्याः, तेनोहाय तसा तुच्छ दीयते, सानेच्छति, व्यवहारः, आनायितं, दो पुजी कृती, कतरं स्वमिच्छसि ?, महान्तं राशि भणति, भणितः-एनमेव देहीति, दापि-18॥४२२॥
तः, कारणिकानामौत्पत्तिकी ॥ शतसहसे-एकः परिभष्टः, तस्य शतसाहनिक खतरक, स भणति-यो मञ्चमपूर्व श्रावयति तस्मै एतत् ददामि, तत्र सिद्धपुत्रेण श्रुतं, |
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
~405~