________________
आगम (४०)
[भाग-२९] "आवश्यक"- मूलसूत्र-१/२ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययन [-], मूलं [१/गाथा-], नियुक्ति: [९२९], भाष्यं [१५१...]
प्रत सूत्रांक
525
आवश्यक- जो सव्वकम्मकुसलोजो वा जत्थ सुपरिनिहिओ होइ । सज्झगिरिसिद्धओविव स कम्मसिद्धत्ति विन्नेओ ९२९ नमस्कार हारिभ-18 व्याख्या-'यः कश्चित् सर्वकर्मकुशलोयो वा 'यत्र' कर्मणि सुपरिनिष्ठितो भवत्येकस्मिन्नपि सद्यगिरिसिडक इव स कर्म-15 | वि०१ द्रीया सिद्ध इति विज्ञेयः, कर्मसिद्धो ज्ञातव्य इति गाथाक्षरार्थः॥९२९॥भावार्थः कथानकादवसेयः, तच्चेदम्-कोकणगदेसे एगमि दुग्गे
सज्झस्स भंडं उरुंभेइ विलएत्ति य, ताणं च विसमे गुरुभारवाहित्ति काऊण रण्णा समाणत्तं, एएसिं मएवि पंथो दायबोन पुण ए१॥४०८॥
एहिं कस्सइ । इभो एगो सिंधवओ पुराणो सो पडिभजतो चिंतेइ-तहिं जामि जहिं कम्मे ण एस जीवो भजइ सुहं न विदइ, सो तसिं मिलिओ,सो गंतुकामो भणइ, कुंदुरुक्क पडिबोहियल्लओ सिद्धओ भणइ-सिद्धियं देहि ममं, जहा सिद्धयं सिद्धया गया सज्झयं, सोय तेसिं महत्तरओ सबवडुंभारंवहइ, तेण साहूणं मग्गो दिनो,ते रुद्वा राउले कहेंति, ते भणंति-अम्हं रायावि मग्गं देइ
भारेण दुक्खाविजंताणं ता तुम समणस्स रित्तस्स स्थिकस्स मग्ग देसि, रण्णा भणिय-दुहु ते कयं, मम आणा लंघियत्ति, तेण भ[णियं-देव! तुमे गुरुभारवाहित्तिकाऊणमेयमाणत्तं ?, रण्णा आमंति पडिस्सुयं, तेण भणियं-जइ एवं तो सो गुरुतरभारवाही,
कोकणकदेशे एकस्मिन् दुर्गे समानान्डमवतारयति मारोहयति च, तेषां च विषमे गुरुभारवाहिन इतिकरुवा राज्ञा समाज्ञप्त, एतेभ्यो मयाऽपि पन्था दातम्मो न पुनरेतः कौचित् । इतवैकः सैन्धवीयः पुराणः स प्रतिभनश्चिन्तयति-तन यामि यत्र कर्मणि नैष जीवो भज्यते सुखं न विन्दति, स तैर्मिलिता,
॥४०८॥ स गन्तकामो भणति, कुष्टरुवप्रतिबोधितः सिद्धो भणति-सिदि देहि मछ, यथा सिद्ध सिद्धा गताः साक, स च तेषां महत्तरः सर्वचहुं भार वइति, तेन सातुम्यो मार्गों दत्तः, ते रुष्टा राजकुले कथयन्ति, ते भणन्ति-अस्माकं राजाऽपि मागे वदाति भारेण दुम्ज्यमानानां तवं श्रमणाय रिक्ताय विभान्ताय मार्ग ददासि , राजा भवितं-दुष्टुत्वया कृतं, ममाया प्रतिति, तेन भनितं-देव ! खया गुरुभारवाहीतिकस्वैतवाणसं १, राक्षा मोमिति प्रतिश्रुतं, तेन भणितंययेवं तदा स गुरुतरभारवाही,
3-45515
अनुक्रम
[१]
rajanmorary on
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
~377~