________________
आगम
(४०)
प्रत
सूत्रांक
[-]
दीप
अनुक्रम
[3]
[भाग-२९] “आवश्यक ” - मूलसूत्र - १/२ ( मूलं + निर्युक्तिः+वृत्तिः) अध्ययन [-], मूलं [१/ गाथा-], निर्युक्ति: [ ९२५], भाष्यं [१५१...]
आवश्यकभाष्यकार :- "जलणाइभए सेसं मोतुंडप्पेगैरयणं महामोहं । जुहि वाइभए घेप्पइ अमोहसत्थं जह तद्देह ॥ १ ॥ मोजूंषि हारिभ- बारसंगं स एव मरणंमि कीरए जम्हा । अरहंतनमोकारो तम्हा सो बारसंगत्थो || २ || सबंपि बारसंगं परिणामविशुद्धिदीया ४ हे उमेत्तायं । तकारणभावाओ किह न तदस्थो नमोकारो ? ॥ ३ ॥ णहु तंमि देसकाले सको बारसविहो सुयक्खंधो।
॥४०७॥
सबो अणुचिंते धंतंपि समत्थचित्तेणं ॥ ४ ॥ तप्पणईणं तम्हा अणुसरियो सुहेण चित्तेणं । एसेव नमोकारो कयन्तं मन्नमाणेणं ॥ ५ ॥” इति गाथार्थः ॥ ९२५ ॥ उपसंहरन्नाह
अरिहंतनमुकारो, सव्वपावप्पणासणो । मंगलाणं च सव्वेसिं, पढमं हवइ मंगलं ।। ९२६ ।।
व्याख्या - किंबहुना ?, इहार्हन्नमस्कारः, किम् ? - सर्वपापप्रणाशनः, तत्र पांशयतीति निपातनात् पापं पिवति वा हितमिति पापम्, औणादिकः पः प्रत्ययः, सर्वम् - अष्टप्रकारमपि कर्म - पापं जातिसामान्यापेक्षया, उक्तं च- 'पापं कर्मैव तत्त्वत' इत्यादि, तत्प्रणाशयतीति सर्वपापप्रणाशनः, मङ्गलानां च 'सर्वेषां' नामादिलक्षणानां 'प्रथमं' इति प्रधानं प्रधानार्थकारित्वात्, | अथवा पञ्चामूनि भावमङ्गलान्यर्हदादीनि तेषां प्रथमम् -- आद्यमित्यर्थः, 'भवति मङ्गल'मिति संपद्यते मङ्गलमिति गाथार्थः
१] अवलनादिभये मुक्त्वा अप्येकं रनं महामूल्यम् । युधि वाऽतिभये गृह्यतेऽमोघशस्त्रं यथा तथेह ॥ १ ॥ मुक्त्वाऽपि द्वादशाङ्गं स एव मरणे क्रियते यस्मात् । अक्षमस्कारस्तस्मात्स द्वादशाङ्गार्थः ॥ २ ॥ सर्वमपि द्वादशाङ्गं परिणामविशुद्धिमा श्रहेतुकम् । तत्कारणभावात् कथं न तदर्थो नमस्कारः ? ॥ ३ ॥ नैव तस्मिन् देशकाले शक्यो द्वादशविधः श्रुतस्कन्धः। सर्वोऽनुचिन्तयितुं बाढमपि समर्थचित्तेन ॥ ४ ॥ तव्यणतीनां (सद्भावात् तस्यादनुसर्त्तव्यः शुभेन चित्तेन । एष एव नमस्कारः कृतज्ञत्वं मन्यमानेन ॥ ५ ॥ ( गायेवं गाथाच कानिसंबन्धा तत्र ) पर मुद्रिते + मत्थं मुद्रिते.
For Fast Use Only
नमस्कार •
वि० १
~ 375~
॥४०७ ||
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र -[४०] मूलसूत्र - [०१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्तिः