SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ आगम (४०) [भाग-२९] “आवश्यक"- मूलसूत्र-१/२ (मूलं+नियुक्ति:+वृत्ति:) अध्ययन [-], मूलं [१/गाथा-], नियुक्ति: [९१८], भाष्यं [१५१...] प्रत सूत्रांक पतिव्रते? ॥ १॥' निविसयाणि आणत्ताणि । एवं दाण्हपि विसेसओ सूमालियाए दुक्खाय फासिदियं । किञ्च-'शब्दसङ्गे यतो दोषो, मृगादीनां शरीरहा । सुखार्थी सततं विद्वान् , शब्दे किमिति सङ्गवान् ? ॥१॥ पतङ्गानां क्षयं दृष्ट्वा, सद्यो रूपप्रसङ्गतः । स्वस्थचित्तस्य रूपेषु, किं व्यर्थः सङ्गसम्भवः ॥२॥ उरगान गन्धदोषेण, परतन्त्रान् समीक्षच कः । गन्धासक्तो भवेत्कायखभावं वा न चिन्तयेत् ॥ ३॥ रसास्वादप्रसङ्गेन, मत्स्याद्युत्सादनं यतः । ततो दुःखादिजनने, रसे का सङ्गमाप्नुयात् ॥ ४॥ स्पर्शाभिषक्तचित्तानां, हस्त्यादीनां समन्ततः । अस्वातन्त्र्यं समीक्ष्यापि, का स्यात्स्पर्शनसंवशः? ॥५॥ इत्येवंविधानीन्द्रियाणि संसारवर्द्धनानि विषयलालसानि दुर्जयानि दुरन्तानि नामयन्त इत्यादि पूर्ववत् ॥ अधुना परीषहद्वारावसरः, तत्र 'मार्गाच्यवननिर्जरार्थ परिषोढव्याः परीपहा' इति निर्वचनं, तत्र मार्गाच्यवनार्थ दर्शनपरीषहः प्रज्ञापरीषहश्च, शेषास्तु निर्जरार्थमिति, एते च द्वाविंशतिः परिसङ्ग्याता एय, तद्यथाक्षुत्पिपासाशीतोष्णदंशमशकनाग्यारतिस्त्रीचर्यानिषद्याशय्याऽऽकोशवधयाचनालाभरोगतृणस्पर्शमलसत्कारपुरस्कारप्रज्ञा ज्ञानदर्शनानि विस्तरतोऽवगन्तव्याः, अस्य भावार्थः-'क्षुधातः शक्तिमान साधुरेषणां नातिलइत्येत् । यात्रामात्रोद्यतो विद्वानदीनोऽविप्लवश्चरेत् ॥१॥ पिपासितः पथिस्थोऽपि, तत्त्वविद् दैन्यवर्जितः । शीतोदकं नाभिलषेन्मृगयेत् कल्पितोदकम् ॥२॥ शीताभिघातेऽपि यतिस्त्वग्वस्त्रत्राणवर्जितः । वासोऽकल्प्यं न गृहीयादग्निं नोज्ज्वालयेदपि ॥३॥ उष्णतप्तो न त निन्देच्छायामपि न संस्मरेत् । स्नानगात्राभिषेकादि, व्यजनं चापि वर्जयेत् ॥४॥नदष्टो देशमशकैखास । निर्विषयावाशप्तौ । एवं द्वयोरपि विशेषतः सुकुमाछिकायाः दुःखाथ स्पर्शनेन्द्रियम् । अनुक्रम पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति: सदृष्टांत एक-एक इन्द्रियविषयात् जिवितव्यस्य हाने: कथनं 'परिषह' शब्दस्य व्याख्या एवं २२ भेदा: वर्णन ~366~
SR No.035029
Book TitleSavruttik Aagam Sootraani 1 Part 29 Aavashyak Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages442
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size98 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy