________________
आगम
[भाग-२९] "आवश्यक"- मूलसूत्र-१/२ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययन [-], मूलं [१/गाथा-], नियुक्ति: [९१८], भाष्यं [१५१...]
(४०)
आवश्यक- हारिभ
द्रीया ॥४.२॥
उरूमंसं दिन्नं, उरूग संरोहिणीए रोहियं, जणवयं पत्ताणि, आभरणगाणि सारवियाणि, एगत्थ वाणियतं करेइ, पंगू य नमस्कार से वीहीए सोहगो, घडिओ, सा भणइ-न सक्कणोमि एगागिणी गिहे चिडि विदिजियं लभाहि, चिंतियं चऽणेण-निर- वि०१ वाओ पंगू सोहणो, तओऽणेण सो नेड्डुवालगो निउत्तो, तेण य गीयछलियकहाइहिं आवज्जिया, पच्छा तस्सेव लग्गा भत्तारस्स छिद्दाणि मग्गइ, जाहे न लभइ ताहे उजाणियागओ सुवीसत्थो बहुं मजं पाएत्ता गंगाए पक्खित्तो, सावित दवं खाइऊण खंधेण तं वहइ, गायंति य घरे २, पुच्छिया भणइ-अम्मापिईहि एरिसो दिन्नो किं करेमि?, सोऽवि राया , एगथ णयरे उच्छलिओ, रुक्खछायाए सुत्तो, ण परावत्तति छाया, राया तत्थ मयओ अपुत्तो, अस्सोय अहिवासिओ तत्थ गओ, जयजयसद्देण पडिबोहिओ, राया जाओ, ताणिवि तत्थ गयाणि, रण्णो कहिय, आणावियाणि, पुच्छिया, साहइअम्मापीईहि दिनो, राया भणइ-'बाहुभ्यां शोणितं पीतमुरुमांसं च भक्षितम् । गङ्गायां वाहितो भत्ता, साधु साधु
॥४०२॥
जरुमांस दत्तं, करु संरोहिण्या रोहितं, जनपद प्राप्ती, भाभरणानि संगोषितानि, एकत्र वणिक्वं करोति, पक्षश्च तस्या वीयाः शोधकः, मीलितः, सा भणति-न शक्नोमि एकाकिनी गृहे स्वातुं द्वितीयं सम्भय, चिन्तितं चानेन-निरपायः पट्टः शोमनः, ततोऽनेन स गृहपालको नियुक्तः, तेन च गीतललितकथादिभिरावर्जिता, पश्चात्तेनैव लग्ना, भन्छिद्राणि मार्गवति, यदा न लभते तदोधानिकागतः सुविक्षस्तो बहु मयं पाययित्वा गङ्गायो प्रक्षिप्तः
साऽपि तद्रव्यं खादयित्वा स्कन्धेन तं बहति, गायतश्च गृहे गृहे, पृष्ठा भणति-मातापितृभ्यामीटशो दत्तः, किं करोमिी, सोऽपि राजा एकत्र नगरे निर्गतः, वृक्षच्छावायां सुप्तः, न परावर्तते काया, राजा च तत्र मृतोऽपुत्रः, अन्वश्वाधिवासितस्तत्र गतः, जवजयपाल्देन प्रतियोधितः, राजा जातः, तावपि तत्र गती, राशे कचितम्, आनायिती, पृष्टा, कथयति-मातापितृभ्यां वृत्तः, राजा भणति
Jiandiarary.om
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
~365~