________________
आगम (४०)
[भाग-२९] "आवश्यक"- मूलसूत्र-१/२ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययन [-], मूलं [१/गाथा-], नियुक्ति: [९१८], भाष्यं [१५१...]
द्रीया
प्रत
सूत्रांक
आवश्यक-नापडिबंधो जाओ, पाणेहिं भणिय-जइ ते निबंधो एयपि न मारेमो, किंतु निविसयाए गंतबं, पडिसुए मुक्का, सो तं गहा-IXनमस्कार. हारिभ-8
Pाय पलाओ, तो पाणप्पओ वच्छलगोत्ति दढयरं पडिबद्धा आलावाईहिंघडिया, देसंतरंमि भोगे भुंजंता अच्छंति । अण्णया वि०१
सो पेच्छणगे गंतुं पयट्टो, सा नेहेण गंतुं न देइ, तेण हसिय, तीए पुच्छिओ-किमेयंति?, निबंधे सिद्ध, निविण्णा, तहासवाणं 1 ॥४०॥ अजाणं अंतिए धर्म सोचा पषइया, इयरोवि अट्टदुहट्टो मरिऊण तदिवसं चेव नरगे उववण्णो । एवं दुक्खाय च
विखदियंति ॥ पाणिदिए उदाहरणं-कुमारो गंधप्पिओ, सो य अणवरयंणावाकडएण खेल्लइ, माइसवत्तीए तस्स मंजूसाए विसं छोहण णईए पवाहियं, तेण रमंतेण दिहा, उत्तारिया, उग्घाडिऊण पलोइड पवत्तो, पडिमंजूसाईएहिं गंधेहिं समुग्गको दिहो, सोऽणेण उग्घाडिऊण जिंघिओ मओ य । एवं दुक्खाय घाणिदियन्ति ॥ जिभिदिए उदाहरणं-सोदासोदा राया मंसप्पिओ, आमाषाओ, सूयस्स मंसं बीरालेण गहिय, सोयरिएसु मग्गिय, न लद्धं, डिंभरुवं मारिय, सुसंहियं
प्रतियम्यो जातः, चाण्डामणितं- यदि ते निबन्ध एनां नैव मारयामः, किंतु निर्विषयतया ( देशाबहिः ) गन्तव्यं, प्रतिश्रुते मुक्का, स सां गृहीत्या पलायितः, ततः प्राणप्रदो वत्सल इति इवतरं प्रतिवद्धालापादिमिर्मीलिता, देशान्तरे मोगान् भुजानी तिष्ठतः । सम्पदा सप्रेक्षणके गन्तुं प्रवृत्तः, सा खेडेन गन्तुं न ददाति, तेन हसितं, तया पृष्ठः-किमेतदिति, निर्बन्धे शिष्ट, निर्विष्णा, तयारूपाणामार्याणामन्तिके धर्म श्रुत्वा प्रवजिता, इतरोऽप्यातदुःखातों सत्वा त दिवस (तदोषादेव) नरके उत्पनः । एवं दुःखाय परिन्द्रियमिति प्राणेन्द्रिये प्रदाहरणं-कुमारो गन्धप्रियः, स चानवरतं नावाकटकेन क्रीडति, | |॥४०॥ मातृसपक्या तस्स मजूषायां विषं क्षित्वा नयाँ प्रवाहितं, तेन रममाणेन रटा, उत्तारिता, उषाव्य प्रलोकपितु प्रवृत्तः, प्रतिमञ्जूषादिगर्गन्धैः समुद्रो इष्टः, सोऽनेनोदूधाब्य प्रातो मसन । एवं दुःसाय प्राणेन्द्रियमिति । जिडेन्द्रिये उदाहरण-सोदासो राजा मांसमिया, अमाषातः, शुकख मांस मारिण गृहीतं, शौकरिकेषु मार्गितं, न सम्ब, डिम्मरूपं मारित, सुसंहितं
अनुक्रम
ACES
X
JHANELIVE
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
~363~