________________
आगम
(४०)
प्रत
सूत्रांक
[-]
दीप
अनुक्रम [3]
Jus Educato
[भाग-२९] “आवश्यक ” - मूलसूत्र - १ / २ ( मूलं + निर्युक्ति:+वृत्तिः)
अध्ययन [-], मूलं [१ / गाथा -], निर्युक्तिः [९१८], भाष्यं [१५१...]
गओ सदेसं, तत्थ य विजासिद्धा पाणा दडरक्खा, तेण ते ओलग्गिया, भांति किं ते अम्हेहिं कज्जं 2, सिहं-देविं घडेह, तेहिं चिंतियं-उच्छोभं देमो जेण राया परिचय, तेहिं मारी विउबिया, लोगो मरिउमारद्धो, रन्ना पाणा समाइट्ठा-लभेह मारिं, तेहिं भणियं - गवेसामो विज्जाए, देवीवासघरे माणुसा हत्थपाया विडविया, मुहं च से रुहिरलित्तं कथं, रण्णो निवेइयं वत्थवा चैव मारी, नियघरे गवेसाहि, रण्णा गविठ्ठा दिठ्ठा य, पाणा समाइट्ठा-सविहीए विवादेह तो खाई मंडले | मज्झरतंमि अप्पसागारिए वावाएयवा, तहत्ति पडिसुए णीया सगिहं रतिं मंडलं, सो य तत्थ पुवालोइयकवडो गओ, सखलियारं मारेउमारद्धा, तेण भणियं किं एवाए कयंति, ते भणति मारी एसत्ति मारिजइ, तेण भणियं -कहमेयाए आगिईए मारी हवइति?, केणति अवसदो ते दिण्णो, मा मारेह, मुयह एयं, ते नेच्छति, गाढतरं लग्गो, अहं मे कोटिमोल्लं अलंकारं देमि मुयह एयं मा मारेहिति, बलामोडीए अलंकारो उवणीओ, तीए चिंतियं-निकारणवच्छलोत्ति तंमि
१ यतः स्वदेशं तत्र च विद्यासिद्धाण्डाला दण्डरक्षाः, तेन तेऽवलगिताः, भणन्ति किं तवास्माभिः कार्यम् ? शिष्टं देवीं मीलयत, वैश्चिन्तितम्आलं दधो येन राजा परित्यजति तैमरिर्विकुर्विता, छोको मर्तुमारब्धः राज्ञा चाण्डालाः समादिष्टाः समयं मारी, सर्भणितं गवेषयामो विद्यया देवीवासगृहे मानुष्या हस्तपादा बिकुर्विताः, मुखं च तस्या रुधिरहितं कृतं राज्ञः निवेदितं वास्तम्यैव मारी, निजगृहे गवेषय, राज्ञा गरे पिता दृष्टा च चाण्डालाः समादिष्टाःस्वविधिना व्यापादयत तदाऽवश्यं मण्डले मध्यरात्रेऽदपसागारिके व्यापादयितव्या, तथेति प्रतिश्रुते नीता स्वगृहं रात्रौ मण्डलं, स च तत्र पूर्वाकोचितकपटो गतः, सोपचारं मारवितुमारब्धा सेन भणितं किमेतया कृतमिति ते भणन्ति मार्गेषेति मार्यते, तेन भणितं कथमेतयाऽऽकृत्या मारिर्भवतीति, केनचिदपशब्द दत्त युष्माकं मा मारवत, सुचतैमां, ले नेच्छन्ति, गाढतरं लग्न, अहं युष्मभ्यं कोटिमूल्यमलङ्कारं ददामि सुचेतनां मा मारयतेति बलात् अलङ्कार उपनीतः, तथा चिन्तितं निष्कारणवस इति तमि
For Parts Only
www.janbrary.org
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र -[४०] मूलसूत्र - [०१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्तिः
~ 362~