________________
आगम
(४०)
प्रत
सूत्रांक
[-]
दीप
अनुक्रम
[3]
[भाग-२९] “आवश्यक ” - मूलसूत्र - १/२ ( मूलं + निर्युक्तिः+वृत्तिः) अध्ययन [-], मूलं [१ / गाथा -], निर्युक्तिः [९१८], भाष्यं [१५१...]
तियससुंदरीणवि अब्भहिया, अज्झोववन्नो, पच्छा गविद्या का एसत्ति, णाया, तग्घरपञ्चासन्ने वीही महिया, तीसे दासचेडीणं दुगुणं देइ महामणुरसत्तणं च दाएइ, ताओ हवहिययाओ कयाओ, देवीएवि साहंति, संववहारो लग्गो, देवीएवि गंधाई तओ चैव गिण्हंति । अण्णया तेण भणियं को एयाओ महामोला गंधाइपुडियाओ उच्छोडेर १, चेडीए सिद्धं अम्हाणं सामिणित्ति, तेण एगाए पुडियाए भुजपत्ते लेहो लिहिऊण छूढो, जहा - 'काले प्रसुप्तस्य जनार्दनस्य, मेघान्धकारासु च शर्बरीषु । मिथ्या न भाषामि विशालनेत्रे !, ते प्रत्यया ये प्रथमाक्षरेषु ॥ १ ॥ पच्छा उग्गाहिऊणं विस ज्जिया, देवीए उग्घाडिया, वाचिओ लेहो, चिंतियं चडणाए-धिरत्थु भोगाणं, पडिलेहो लिहिओ, यथा-'नेह लोके सुखं किञ्चिच्छादितस्यांहसा भृशम् मितं च जीवितं नृणां तेन धर्मे मतिं कुरु ॥ १ ॥ पादप्रथमाक्षरप्रतिबद्धो भावार्थः पूर्वश्लोकवदवसेयः, तओ बंधिकण पुडिया ण सुंदरगंधति विसज्जिया चेडी, तीए पडिअप्पिया पुडिया, भणियं चडणाए| देवी आणवेइ-ण सुंदरा गंधत्ति, तुट्ठेण छोडिआ, दिट्ठो लेहो, अवगए लेहत्थे विसन्नो पोचाई फालेऊण निग्गओ, चिंतियं
१ त्रिदशसुन्दरीभ्योऽप्यभ्यधिका अध्युपपन्नः, पञ्चाङ्गवेषिता कैपेति १, ज्ञाता तद्गृहप्रस्यासन्ने बीधी गृहीता, तस्वा दासचेदीभ्यो द्विगुणं ददाति महामनुव्यस्वं च दर्शयते ता हुतहृदयाः कृताः, देव्यायपि कथयन्ति संव्यवहारो लग्झः, देव्या अपि गन्धादिस्तत एव गृह्णन्ति । अन्यदा तेन भणितं एवा महामूख्या गन्धादिपुटिका उच्छोदयति ?, चेव्या शिष्टम्-भस्माकं स्वामिनीति, तेनैकस्वां पुटिकायां सूर्जपत्रे लेखो लिखित्वा क्षिप्तः यथा-पचास वटा, देव्योद्घाटिता, वाचितो लेन, चिन्तितं चानया धिगस्तु भोगान् प्रतिलेखो लिखितः ततो बढ़ा पुटिका न सुन्दरगन्धेति विमृश बेटी, तथा प्रह्मचिंता पुटिका, भणितं चानया - देग्याज्ञापयति-न सुन्दरा गन्धा इति, तुष्टेन छोटिता, दृष्टो लेखोऽवगते लेखार्थे विषण्णः पोतानि स्फाटयित्वा निर्गतः चिन्तितं
Education intimational
For Purina Pts at Use Only
Targ
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र -[४०] मूलसूत्र - [०१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्तिः
~ 358~