________________
आगम (४०)
[भाग-२९] "आवश्यक"- मूलसूत्र-१/२ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययन [-], मूलं [१/गाथा-], नियुक्ति: [९१८], भाष्यं [१५१...]
द्रीया
प्रत
भावश्यक-15 लोगोवि पणमिऊणं पडिएइ पहायदेसकालो य वट्टइ, सोवि गाइऊण परिस्संतो परिसरे सुत्तो, सा य सत्थवाही दासीएनमस्कार. हारिभ
समं आगया, पणिवइत्ता देउलं पयाहिणं करेइ, चेडीहिं दाइओ एस सोत्ति, सा संभंता, तओ गया, पेच्छइ विरूवं दंतुरं, वि०१
भणइ-दिह से रूवेणं चेव गेयं, तीए निच्छुढे, चेतियं चऽणेण, कुसीलएहिं से कहियं, तस्स अमरिसो जाओ, तो से घरमूले11 ॥३९८॥
पञ्चूसकालसमए गाइउभारद्धो पउत्थवइयानिवद्धं, जह आपुच्छइ जहा तत्थ चिंतेइ जहा लेहे विसज्जइ जहा आगओ घरं पविसइ, सा चिंतेइ-सभूयं वट्टइ ताए अन्भुडेमित्ति आगासतलगाओ अप्पा मुको, सा मया, एवं सोइंदियं दुक्खाय
भवइ ।। चक्खिदिए उदाहरण-महुराए णयरीए जियसत्तू राया, धारिणी देवी, सा पयईए धम्मसद्धा, तत्थ भंडीरवणं दाचेइयं, तस्स जत्ता, राया सह देवीए णयरजणो य महाविभूईए निग्गओ, तत्थेगेणमिव्भपुत्तेण जाणसंठियाए देवीए
जवणियंतरविणिग्गओ सालत्तगो सनेउरो अईव सुंदरो दिहो चलणोत्ति, चिंतियं चऽणेणं-जीए एरिसो चलणो सा रूवेण
सूत्रांक
अनुक्रम
॥३९८॥
लोकोऽपि प्रणम्य प्रत्येति प्रभातदेशकालय वत्ते, सोऽपि निगीव परिश्रान्तः परिसर सुप्तः, सा च सार्थवाही दावा सममागता प्रणिपस्य देवकुलस्व प्रदक्षिणां करोति, चेटीभिदर्शितः एष स इति, सा संभ्रान्ता, ततो गता, प्रेक्षते विरूपं दन्तुरे, भणति-दृष्टं तस्य रूपेणैव गेयं, तया निध्यतं, तितं चानेन, तमै कुशीलवैः (विदूषकः) कथितं, तस्यामो जातः, ततस्तस्या गृहमूले प्रत्यूषकालसमये गातुमारब्धः मोषितपतिकानिबई, बथा आपच्छति यथा तत्र चिन्त- यति यथा लेखान् विसृजति यथाऽतो गृहं प्रविशति, सा चिम्तयति-समीपे (भूमी) वर्तते तदम्युतिष्ठामीति आकाशतलादास्मा मुक्ता, सा मृता, एवं श्रोत्रेन्द्रियं दुःखाय भवति । चक्षुारेन्द्रिये उदाहरण-मथुरायां नगयी जितशत्रू राजा, धारिणी देवी, सा प्रकृत्या धर्मश्रद्धा, नन्न भण्डीरवणं चैत्वं, तस्य यात्रा, | राजा सह देव्या नगरजना महाविभूत्या निर्गतः, तत्रैकेनेभ्यपुत्रेण यानसंस्थिताया देव्या यवनिकान्तरविनिर्गतः सालककः सन्पुरोऽतीवसुन्दरो स्टवरण इति, चिन्तितं चानेन यस्या ईशश्चरणः सा रूपेण
JABERDAS
ainatorary.om
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
~357~