________________
आगम (४०)
[भाग-२९] "आवश्यक"- मूलसूत्र-१/२ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययन [-1, मूलं [१/गाथा-], नियुक्ति: [९१८], भाष्यं [१५१...]
नमस्कार. वि०१
प्रत
सूत्रांक
भावश्यक-गावाणियओ, जिपादत्तो सावओ, जियसत्तू राया, सो तलागं खणावेइ, फाला य दिवा कम्मकरेहि, (पं० १००००) सुरा- हारिभ- मोल्लंति दो गहाय वीहीए सावगस्स उवणीया, तेण ते णेच्छिया, गंदस्स उपनीया, गहिया, भणिया य-अण्णेवि आणे-
द्रीया जह, अहं चेव गेण्हिस्सामि, दिवसे २ गिण्हइ फाले । अण्णया अब्भहिए सयणिज्जामंतणए बलामोडीएणीओ, पुत्ता ॥३९७॥
भणिया-फाले गेण्हह, सो य गओ, ते य आगया, तेहिं फाला ण गहिया, अछुछा य गया पूवियसालं, तेहिं ऊणगं । मोल्लंति एगते एडिया, किंह पडियं, रायपुरिसेहिं गहिया, जहावत्तं रन्नो कहियं । सो नंदो आगओ भणइ-हिया ण वत्ति, तेहिं भण्णइ-किं अम्हेवि गहेण गहिया ?, तेण अइलोलयाए एत्तियस्स लाभस्स फिट्टोऽहंति पादाण दोसेण एकाए कुसीए दोषि पाया भग्गा, सयणो विलवइ । तओ रायपुरिसेहिं सावओ णंदोय घेत्तूण राउलं नीया, पुच्छिया, सावओ भणइ-मझ इच्छापरिमाणातिरित्तं, अविय-कूडमाणंति, तेण न गहिया, सावओ पूएऊण विसज्जिओ, नंदो सूलाए
यणिक, जिनदत्तः श्रावकः, जितम राजा, स तडाग खानयति, कुश्यश्च दृष्टाः कर्मनः, सुरामूल्यमिति दे गृहीत्वा वीच्यां श्रावकायोपनीते, तेन ते नेटे, नन्दायोपनीते, गृहीते, भणिताश्व-अन्या अपि आनयेत भइमेव प्रहीष्यामि, दिवसे दिवसे कुश्यौ गृद्धाति । बन्यदा अभ्यधिके स्वजनामन्त्रणे बलादाकारेण नीतः, पुत्रा भणिताः-कुश्यौ गृहीयात, स च गतः, ते चागताः,तैः कुझ्यौ न गृहीते, आकुष्टाश्च गताः आपूपिकचाला, तैरूनं मूल्यमित्येकान्ते क्षिसे, तिकिटं पतितं, राजपुरुपैहीताः, यथावृतं राज्ञे कयितं । स नन्द मागतो भणति-गृहीते न वेति, तैर्मण्यते-किं वयमपि प्रहेण गृहीताः, तेनातिढौल्यतया
एतावतो लाभात् अष्टोइमिति पादयोषिशैकया कुश्या द्वावपि पादौ भनौ, स्वजनो विळपति । ततो राजपुरुषैः श्रावको नन्दन गृहीत्या राजकुछ है। नीती, पृष्टी, श्राकको भगति-ममेच्छापरिमाणातिरिकम् , अपिट-कूटमानमिति, तेन न गृहीते, पावकः पूजयित्वा विसृष्टः, नन्दः शूलायां * बीहीए नीया
+ कोट्टो फिटो विडो.
अनुक्रम
॥३९७॥
REATRE
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
~355