________________
आगम (४०)
[भाग-२९] "आवश्यक"- मूलसूत्र-१/२ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययन [-], मूलं [१/गाथा-], नियुक्ति: [९१८], भाष्यं [१५१...]
प्रत सूत्रांक
दारिया मग्गिया, कूवे छुढा, सुरंग खणाविया, पिया कप्पासं कत्ताविओ, सपुत्तया णिजाहि, सो गओ दिसं, इमावि है। गणियवेसेणं पुषमागया, तिलक्खागिया कोलिगिणी चोरनिमित्तं चंदपुतं सहाइस्सामित्ति असंतएणं पत्तियावितो राया
वाणियदारियाए, एवमाईणि पंच सयाणि रत्तीगयाणि, पिच्चित्ता मुक्को, सेणेणं गहिओ, दुहं सेणाणं भंडताणं पडिओ है असोगवणियाए पेसेजियाए पुत्तेण दिडो, भणिओ य-संगोवाहि, अहं ते कर्ज काहामि, संगोविओ, अण्णस्स रजे दिज-IN |माणे भिंडमए मयूरे विलग्गेणं रत्तिं राया भणिओ, पेसिल्लियापुत्तस्स रजं दिण्णं, तेण सत्तदिवसे मग्गिय, दोवि कुला पबाविया, भत्तं पञ्चक्खायं, सहस्सारे उववण्णो ॥ एवंविधां मायां नामयन्त इत्यादि पूर्ववत् , लोभश्चतुर्विधः-कर्मद्रव्यलोभो योग्यादिभेदाः पुद्गला इति, नोकर्मद्रव्यलोभस्त्वाकरमुक्तिश्चिकणिकेत्यर्थः, भावलोभस्तु तत्कर्मविपाकः, तझेदाश्चैते-'लोहो हलिहखंजणकद्दमकिमिरायसामाणों सर्वेषां क्रोधादीनां यथायोगं स्थितिफलानि-पैक्खचउमासवच्छरजावज्जीवाणुगामिणो कमसो । देवनरतिरियनारगगइसाहणहेयवो नेया ॥१॥ लोभे लुद्धनंदोदाहरणं-पाडलिपुत्ते लुद्धणंदो
दारिका मार्गिता (याचिता), कूपे शिप्ता, सुरक्षा खानिता, पिता कपास कर्तितः, सपुत्रा नियाहि, स गतो दिशि, इयमपि गणिकावेषेण पूर्वमा-16 गता, तिळखादिका कोलिकी चौरनिमित्तं चन्द्रपुर्व शब्दविष्यामीति असता प्रययितो राजा वणिग्दारिकया, एवमादीनि पञ्च शतानि रात्रिगतानि, निषिच्छी-1 कृत्य मुक्तः, श्येनेन गृहीतः, द्वयोः श्येनयोः कलहयतोः पतितोऽशोकवनिकायो, प्रेष्बिकापुत्रेण दृष्टः, मणित-संगोपय, महं तव कार्य करिष्यामि, संगोपितः, अन्य राज्ये दीयमाने भिण्डमये मयूरे विलग्नेन रात्रौ राजा भगितः, प्रेयिकायाः पुत्राय राज्यं दत्तं, तेन सप्तमदिवसे मागितं, द्वे अपि कुले प्रमाणिते,
भकं प्रत्याव्यात, सहसारे उत्पन्नाः। २ लोभो हरिद्राख जनकर्दमकृमिरागसमानः । ३ पक्षचतुर्माससंवरसायावजीचानुगामिनः क्रमशः । देवनरतिषड्नाIN रकगतिसाधनहेतवो शेयाः॥॥ लुन्धनन्दोदाहरणम्-पाटलिपुत्रे लुन्धनन्दो कोलिमिणी प्र.
अनुक्रम
[१]
AISERIES
Dinatorary.om
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति: | लोभकषाय संबंधे लुब्धनन्दस्य कथा
~354~