________________
आगम
(४०)
प्रत
सूत्रांक
[-]
दीप
अनुक्रम
[3]
[भाग-२९] “आवश्यक ” - मूलसूत्र - १ / २ ( मूलं + निर्युक्ति:+वृत्तिः) अध्ययन [–], मूलं [१/ गाथा-], निर्युक्ति: [ ९१८], भाष्यं [१५१...]
आवश्यकहारिभ
भिक्खटुं पविठ्ठा, सिरिमई य वासघरं गया हारं पोयति, तीए अम्भुडिया, सा हारं मोत्तूण भिक्खत्थमुट्ठिया, एत्थं- ४ तरंमि चित्तकम्मोइण्णेणं मयूरेणं सो हारो गिडिओ, तीए चिंतियं- अच्छरीयमिणं, पच्छा साडगद्वेण ठइयं, भिक्खा द्रीया ४ पडिग्गाहिया निग्गया य, इयरीए जोइयं-जाव नस्थि हारोति, तीए चिंतियं किमेयं बडुखेडं १, परियणो पुच्छिओ, सो
॥ ३९५॥
भगइन कोइ एत्थ अज्जं मोक्षूण पविट्ठो अन्नो, तीए अंबाडिओ, पच्छा फुटं । इयरीएवि पवत्तिणीए सिहं, तीए भणियं -विचित्तो कम्मपरिणामो, पच्छा उम्गतरतवरया जाया, तेसिं चाणत्थभीयाणं तं शेडुं ण उग्गाहइ, सिरिमई कंतिमइओ भत्तारेहिं हसिज्जंति, ण य विष्परिणमंति, तीएवि उभ्गतवरयाए कम्मसेसं कयं एत्थंतरंमि सिरिमई भत्तारसहगया वास हरे चिठ्ठई, जाव मोरेण चित्ताओ ओयरिऊण निग्गिलिओ हारो, ताणि संवेगमावण्णाणि, अहो से भगवईए महत्थता जं न सिद्धमिदंति खामेउं पयट्टाणि, एत्थंतरंमि से केवलमुप्पण्णंति, देवेहि य महिमा कया, तेहिं पुच्छियं, तीए वि साहिओ
Education intemational
३ भिक्षार्थी प्रविष्टा, श्रीमति वासगृहगता हारं प्रोतति, तयाऽभ्युत्थिता, सा हारं मुक्या भिक्षार्थमुत्थिता अत्रान्तरे चित्रक्रमों तीर्णेन मयूरेण स हारो गिलितः, तया चिन्तितम् श्रर्थमिदं पश्चात् शारकार्थेन स्थगितं, भिक्षा प्रतिगृहीता निर्गताच इतरया दयावज्ञारित हार इति, तया चिन्तितं किमेषा बृहती क्रीडा, परिजनः पृष्टः स भगति न कोऽपि मत्रार्या मुस्वा प्रविष्टोऽन्यः, तया निर्भर्सितः पश्चात् स्फिटितम् । इतरथाऽपि प्रवर्तिन्याः शिष्टं तथा ॥ ३९५ ॥ भणितं विचित्रः कर्मपरिणामः पश्चात् उग्रतस्तपोरता जाता, तैवानचंभीतैः तद्गृहं नावगाह्यते, श्रीमतिकान्तिमत्यो भर्तृभ्यां इयेते, न च विपरिणमतः, तथा ऽप्युग्रतपोरतया कर्मशेषं कृतम्, भन्त्रान्तरे श्रीमतिर्भत्र सह गता वासगृहे तिछति, यावन्मयूरेण चित्रादवतीर्य निगडितो हारः, तौ संवेगमापक्ष, अहो X तस्या भगवत्या गाम्भीयं यत्र शिष्टमिदमिति क्षमयितुं प्रवृत्ती, अत्रान्तरे तस्याः केवलज्ञानमुत्पन्नमिति देवैश्व महिमा कृतः तैः पृष्टं तथाऽपि कथितः
For at Use Only
नमस्कार ० वि० १
~351~
Jabray org
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र -[४०] मूलसूत्र - [०१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्तिः