________________
आगम
[भाग-२९] "आवश्यक"- मूलसूत्र-१/२ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययन [-], मूलं [१/गाथा-], नियुक्ति: [९१८], भाष्यं [१५१...]
(४०)
प्रत सूत्रांक
दिडा, कस्सेसा कन्नगत्ति, संखस्स सिद्विरस सबहुमाणं समुद्ददत्तस्स मग्गिया लद्धा विवाहो य कओ, कालंतरण सो विसज्जावगो आयओ, उवयारो से कओ, वासघरं सज्जियं । एत्थंतरंमि य सवंगसुंदरीए उइयं तं नियडिनिबंधणं पढमकम्म, तओ भत्तारेण से वासघरठिएण वोलेंती देविगी पुरिसच्छाया दिवा, तओऽणेण चिंतियं-दुह्रसीला मे महिला, कोवि अवलोएउ गओत्ति, पच्छा साऽऽगया, ण तेण बोल्लाविया, तो अदुहट्टयाए धरणीए चेव रयणी गमिया, पहाए से भत्तारो अणापुच्छिय सयणवग्गं एगस्स धिज्जाइयस्स कहेत्ता गओ सागेयं णयर, परिणीया यऽणेण कोसलाउरे णंदणस्स धूया सिरिमइत्ति, भाउणा य से तीसे भइणी कंतिमई, सुयं च णेहि, तओ गाढमद्धिई जाया, विसेसओ तीसे, पच्छा ताणं गमागमसंववहारो वोच्छिन्नो, सा धम्मपरा जाया , पच्छा पवइया, कालेण विहरंती पबत्तिणीए समं साकेयं गया, पुवभाउज्जायाओ उवसंताओ भत्तारा य तासिं न सुह। एत्वंतरंमि य से उदियं नियडिनिबंधणं वितियकम्मै, पारणगे।
-
अनुक्रम
-
-
दृष्टा, कस्यैषा कन्यकेति, शसस श्रेष्ठिनः सबहुमानं समुद्रदत्ताय मागिता लब्धा वीवाहन कृतः, कालान्तरेण स नेतुमागतः, अपचारस्तस्य कृतः, वासगृहं सजितम् । अत्रान्तरे च सर्वाङ्गसुन्दयों उदितं तत् माया निवन्धनं प्रथमकर्म, ततो भत्री तथा बासगृहस्थितेन वज्रम्ती देविकी पुरुषच्छाया दृष्टा,* ततोऽनेन चिन्तितं-दुष्टशीला मम महिला, कोऽप्यवलोक्य गत इति, पश्चासाऽयता, न तेनालापिता, तत पादुःखस्थितया (खार्तया) धरण्यामेव रजनी गमिता, प्रभाते तस्या भताऽनापृच्छय स्खजनवर्गमेकं विग्जातीयं कथयित्वा गतः साकेत नगर, परिणीता चानेन कोशलपुरे नन्दनस्य दुहिता श्रीमतिरिति, भ्रात्रा च तस्य तथा भगिनी कान्तिमतिः, श्रुतं चैभिः, ततो गाढमतिर्जाता, विशेषतस्तस्याः, पश्चातयोगमागमसंध्यवहारो न्युटिमा, सा धर्मपरा जाता, पञ्चामनजिता, कालेन विहरन्ती प्रवर्तिन्या समं साकेतं गता, पूर्वनातुषि उपशान्ते भारीच तयोने सुषु । मत्रान्तरे च तस्या उदितं निकृतिनियन्धनं । द्वितीयं कर्म, पारणके
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
~350~