________________
आगम
(४०)
प्रत
सूत्रांक
[-]
दीप
अनुक्रम
[3]
नमस्कार ०
द्रीया
आवश्यक - * त्रस्य त्वप्रीतिरूपत्वात् क्रोध एव परगुणद्वेषः, मानादयस्तु भाज्याः, कथं १, यदा मानः स्वाहङ्कारे प्रयुज्यते तदाऽऽत्मनि हारिभ- बहुमानप्रीतियोगाद् रागः, यदा तु स एव परगुणद्वेषे प्रयुज्यते तदाऽप्रीतिरूपत्वाद् द्वेषः, एवं मायालोभावप्यात्मनि १ वि० १ मूर्च्छार्पणाद् रागः, तावेव परोपघातनिमित्तयोगादप्रीति रूपत्वाद् द्वेषः, शब्दादीनां तु लोभ एव मानमाये स्वगुणोपका* रमूर्च्छात्मकत्वात् प्रीत्यन्तर्गतत्वाल्लोभस्वरूपवदतस्त्रितयमपि रागः, स्वगुणोपकारांशरहितास्तु मानाद्यंशाः क्रोधश्च परो|पघातात्मकत्वात् द्वेष इत्यलं प्रसङ्गेन, विशेषभावना विशेषावश्य कादव सेयेति ॥ द्वारम् ॥ अथ कषायद्वारं, शब्दार्थः प्राग्वत्, तेषामष्टधा निक्षेपः, नामस्थापनाद्रव्यसमुत्पत्तिप्रत्ययादेशरसभावलक्षणः, आह च- "णामं ठवणा दविए उत्पत्ती पञ्चए य आपसे । रसभावकसायाणं णएहिं छहिं मग्गणा तेसिं ॥ १ ॥” तत्र नामस्थापने क्षुण्णे, द्रव्यकपायो व्यतिरिक्तः कर्मद्रव्यकपायो नोकर्मद्रव्यकषायश्च कर्मद्रव्यकषायो योग्यादिभेदाः कषायपुद्गलाः, नोकर्मद्रव्यकषायस्तु सर्जकषायादिः, उत्पत्तिकपायो यस्माद् द्रव्यादेर्वाह्यात् कषायप्रभवस्तदेव कषायनिमित्तत्वाद् उत्पत्तिकषाय इति उक्तं च- "किं' एसो कठयरं जं मूढो खाणुगंमि अप्फिडिओ । खाणुस्स तस्स रूसइ ण अप्पणो दुप्पओगस्स ॥ १ ॥' प्रत्यय| कषायः खल्यान्तरकारणविशेषः तत्पुद्गललक्षणः, आदेशकषायः कैतवकृतभृकुटिभङ्गराकारः, तस्य हि कषायमन्तरेणापि तथादेशदर्शनात्, रसकषायो हरीतक्यादीनां रसः, भावकषायो द्विविधः - आगमतस्तदुपयुक्तो नोआगमतस्तदुदय एव
॥३९.०॥
[भाग-२९] “आवश्यक ” - मूलसूत्र - १/२ ( मूलं + निर्युक्ति:+वृत्तिः)
अध्ययन [-], मूलं [१ / गाथा-], निर्युक्तिः [९१८ ], भाष्यं [ १५१...]
Jus Education
नामस्थापनाइये अपतौ प्रत्यय आदेशे च रसभावक पायाणां नवैः पद्धिर्माणा तेषाम् ॥ १ ॥ २ किमेतस्मात्कष्टतरं यन्मूढः स्थाणावास्फालितः । स्थाणवे तसै रुम्पति नात्मनो दुष्प्रयोगाय ॥ १ ॥
For Funny
॥ ३९०॥
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र -[४०] मूलसूत्र -[०१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्तिः कषाय, तस्य अष्ट्वध-निक्षेपाः
~ 341~