________________
आगम
(४०)
प्रत
सूत्रांक
[-]
दीप
अनुक्रम
[3]
[भाग-२९] “आवश्यक ” - मूलसूत्र - १/२ ( मूलं + निर्युक्तिः+वृत्तिः) अध्ययन [−], मूलं [१/गाथा - ], निर्युक्तिः [ ९१८], भाष्यं [ १५१...]
पूरइ तस्स रजस्स अर्द्ध देमि, तस्स इमो अत्यो- गंगाए नाबिओ नंदो, सहाए घरकोइलो । हंसो मयंगतीराए, सीहो अंजणपच ॥ १ ॥ वाणारसीए बहुओ, राया तत्थेव आगओ' एवं गोवगावि पढति, सो विहरंतो तत्थ समोसढो, आरामे ठिओ, आरामिओ पढइ, तेण पुच्छिओ साहइ, तेण भणियं-अहं पूरेमि 'एएसिंघायओ जो उ सो इत्थेव समागओ' सो घेणं रण्णो अग्गओ पढइ, राया सुनंतओ मुच्छिओ, सो हम्मइ-सो भणइ हम्ममाणो कब का अहं न याणामि । लोगस्स कलिकलंडो एसो समणेण मे दिनो ॥१॥ राया आसत्थो वारेइ, केणंति पुच्छति, साहइ- समणेणं, राया तत्थ मणुस्से बिसज्जे, जइ अणुजाणह बंदओ एमि, आगओ सहो जाओ, साहूवि आलोइयपडिकंतो सिद्धो ॥ एवंविधं द्वेषं नामयन्त इत्यादि रागवदायोज्यं, इह रागद्वेषौ क्रोधाद्यपेक्षया नयैः पर्यालोच्येते नैगमस्य सङ्ग्रहव्यवहारान्तर्गतत्वात् सङ्ग्रहादिभि रेव विचारः, तत्र सङ्ग्रहस्याप्रीतिजातिसामान्यात् क्रोधमानौ द्वेषः, मायालोभौ तु प्रीतिजातिसामान्याद् रागः, व्यवहा रस्य तु क्रोधमानमाया द्वेषः, मायाया अपि परोपघातार्थं प्रवृत्तिद्वारेणाप्रीतिजातावन्तर्भावात्, लोभस्तु रागः, ऋजुसू
1 पूरयति तस्मै राज्यस्यार्थं ददामि तस्यैषोऽर्थः गङ्गायां नाधिको नन्दः सभायां गृहकोकिलः । हंसो मृतगङ्गातीरे सिंहोऽञ्जनपर्यते ॥ १ ॥ वाराणस्यां बटुको राजा तत्रैवागतः एवं गोपा अपि पठन्ति स विहरन् तत्र समवस्तः, आरामे स्थितः, आरामिकः पठति, तेन पृष्टः कथयति तेन भणितम् अहं पूरयामि, 'एतेषां धातको यस्तु सोऽत्रैव समागतः स गृहीत्वा राज्ञोऽयतः पठति, राजा शृण्वन् मूर्च्छितः, स हन्यते स भणति इन्यमानः काव्यं कर्तुमहं न जाने लोकस्य कलिकारक एष भ्रमणेन मां दुसः ॥१॥ राजा आश्वस्तो वारयति, केनेति पृच्छति कपयति-श्रमणेन, राजा तत्र मनुष्यान् विसृजति यदि अनुजानीत वन्दितुमायामि, आगतः श्राद्धो जातः, साडुरप्यालोचितप्रतिक्रान्तः सिद्धः ।
Forsy
p
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र -[४०] मूलसूत्र - [०१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्तिः
~ 340~