________________
आगम
[भाग-२९] "आवश्यक"- मूलसूत्र-१/२ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययन [-1, मूलं [१/गाथा-], नियुक्ति: [९१८], भाष्यं [१५१...]
(४०)
FORONGS
प्रत सूत्रांक
पावादुकशतानामात्मीयात्मीयदर्शनानुरागो दृष्टिरागः, यथोक्तम्-"असियसयं किरियाणं अकिरियवाईणमाह चुलसीई। अन्नाणिय सत्तही वेणइयाणं च बत्तीसा ॥१॥ जिणवयणबाहिरमई मूढा णियदसणाणुराएण। सवण्णुकहियमेते मोक्खपहं न उ पवजंति ॥२॥" विषयरागस्तु शब्दादिविषयगोचरः, स्नेहरागस्तु विषयादिनिमित्तविकलोऽविनीतेष्वप्यपत्यादिषु यो भवति, तत्रेह रागे उदाहरणम्-खितिपतिहियं णयरं, तत्थ दो भाउगा-अरहन्नओ अरहमित्तो य, महंतस्स भारिया खुड्डुलए रत्ता, सो नेच्छइ, बहुसो उवसग्गेइ,भणिया य अणेण-किं न पेच्छसि भाउगंति?, भत्तारोमारिओ, सापच्छा भणइइयाणि पि न इच्छसि !, सो तेण निवेएण पवइओ, साहू जाओ, सावि अहवसट्टा मया सुणिया जाया, साहुणो य तं गामं गया, सुणियाए दिहो, लग्गा मैग्ग मग्गिं, उवसग्गोत्ति नहो रत्तीए । तत्थवि मया मकडी जाया अडवीए, तेऽवि कम्मधम्मसंजोगेण तीसे अडवीए मझेणं वच्चंति, तीए दिहो, लग्गा कंठे, तत्थवि किलेसेण पलाओ, तत्थवि मया जक्खिणी जाया, ओहिणा पेच्छइ, छिद्दाणि मग्गइ, सोऽवि अप्पमत्तो, सा छिदं न लहइ, साय सवादरेणं तस्स छिदं मग्गेइ,
अशीतं शतं क्रियावादिनामक्रियावादिनामाहुश्चतुरशीतिम् । अज्ञानिकाना सप्तपष्टिं बैनयिकानां च द्वात्रिंशत ॥१॥ जिनवचनबाह्यमतयो मूढा निजदर्शनानुरागेण । सर्वशकथितमेते मोक्षपयं नैव प्रपद्यन्ते ॥२॥क्षितिप्रतिष्टितं नगरं, तत्र ही भ्रातरी-भरहनकोऽहंन्मिनन, महतो भायो क्षुलके रक्ता, स नेच्छति, बहु उपसर्गयति, भणिता चानेन-किं न पश्यसि भ्रातरमिति, भर्चा मारितः, सा पश्चानाति-इदानीमपि मेच्छसि ?, स तेन निदेन प्रबजितः, साधुजर्जातः, साऽपि आर्शवपाती मृता शुनी जाता, साधवन तं ग्रामं गताः, शुन्या दृष्टः, लमा पृथतः पृष्ठतः, उपसर्ग इति नहो रात्रौ । तत्रापि मुसा मर्कटी जाता अन्यो, तेऽपि कर्मधर्मसंयोगेन तथा मटण्या मध्येन व्रजन्ति, तया रEः, लझा कण्टे, तत्रापि क्लेदोन पलायितः तत्रापि मुता यक्षिणी जाताऽवधिना प्रेक्षते, छिद्राणि मार्गयति, सोऽप्यप्रमत्तः, सा छिन लभते, सा च सादरेण तस्य छिदं मार्गवति, * तदैवाऽऽगत्य साश्शेषं मुहुर्भमुंरिवाकरोत.
K
अनुक्रम
[१]
C
MERARI
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[०१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति: | स्नेहराग विषयक दृष्टांत:
~336~