________________
आगम (४०)
[भाग-२९] "आवश्यक"- मूलसूत्र-१/२ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययन [-], मूलं [१/गाथा-], नियुक्ति: [९१६], भाष्यं [१५१...]
नमस्कार
0-54-+-+
प्रत सूत्रांक
आवश्यक
जीवनिकाया गावो जं ते पालंति ते महागोवा । मरणाइभया उ जिणा निब्वाणवणं च पार्वति ॥ ९१६ ॥ हारिभ
तितो उवगारित्तणओ नमोऽरिहा भविअजीवलोगस्स । सव्वस्सेह जिर्णिदा लोगुत्तमभावओ तह य ॥९१७॥ द्रीया
व्याख्या-गाथात्रयं निगदसिद्धमेव ॥ द्वारम् ३॥ एवं तावदुक्तेन प्रकारेण नमोऽर्हत्वहेतवे गुणाः प्रतिपादिताः, साम्प्रतं ॥३८७॥18 प्रकारान्तरेण नमोऽहत्वहेतुगुणाभिधित्सयाऽऽह
रागद्दोसकसाए, इंदिआणि अ पंचवि । परीसहे उवस्सग्गे, नामयंता नमोऽरिहा ॥ ९१८ ॥ व्याख्या-रागद्वेषकषायेन्द्रियाणि च पञ्चापि परीपहानुपसर्गान्नामयन्तो नमोऽहीं इति । तत्र 'रज रागे' रज्यते अनेन अस्मिन् वा रञ्जनं वा रागः, स च नामादिश्चतुर्विधः, तत्र नामस्थापने सुगमे, द्रव्यरागो द्वेधा-आगमतो नोआगमतश्च, | आगमतो रागपदार्थज्ञस्तत्रानुपयुक्ता, नोआगमतो ज्ञशरीरभव्यशरीरतद्व्यतिरिक्तभेदस्त्रिविधः, व्यतिरिक्तोऽपि कर्मद्रव्य
रागो नोकर्मद्रव्यरागच, कर्मद्रव्यरागश्चतुर्विधः-गवेदनीयपुद्गला योग्याः १ बध्यमानका २ बद्धाः उदीरणावलिका|प्राप्ताश्च ४, बन्धपरिणामाभिमुखा योग्याः, बन्धपरिणामप्राप्ता बध्यमानकाः, निवृत्तबन्धपरिणामाः सत्कर्मतया स्थिता |जीवेनाऽऽत्मसात्कृता बद्धाः, उदीरणाकरणेनाऽऽकृष्योदोरणावलिकामानीताश्चरमा इति, नोकर्मद्रव्यरागस्तु कर्मरागैकदेशस्तदन्यो वा, तदन्यो द्विविधः-प्रायोगिको वैश्रसिकश्च, प्रायोगिको कुसुम्भरागादिः, वैश्रसिकः सन्ध्याभरागादिः, भावरागोऽप्यागमेतरभेदाद् द्विधैव, आगमतो रागपदार्थज्ञ उपयुक्तः, नोआगमतो रागवेदनीयकर्मोदयप्रभवः परिणाम|विशेषः, स च बेधा-प्रशस्तोऽप्रशस्तश्च, अप्रशस्तस्त्रिविधः-दृष्टिरागो विषयरागः नेहरागश्च, तत्र त्रयाणां त्रिषष्ट्याधिकानां
अनुक्रम
-NCRORG
॥३८७॥
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
~335~