________________
आगम (४०)
[भाग-२९] "आवश्यक"- मूलसूत्र-१/२ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययन [-1, मूलं [१/गाथा-], नियुक्ति: [९११], भाष्यं [१५१...]
नमस्कार वि०१
प्रत सूत्रांक
माह, केषाञ्चित् सुखदुःखरहिता एव ते तत्र तिष्ठन्तीति दर्शनम् , अत आह-निर्वाणसुखं च तेऽनुप्राप्ता' निरतिशय- आवश्यक-माहा कमावत् सुखसहा हारिभ- सुखं प्राप्ता इत्यर्थः, ते च केषाश्चिद्दर्शनपरिभवादिनेहाऽऽगच्छन्तीति दर्शनं, तन्निवृत्त्यर्थमाह-'शाश्वतं नित्यम् 'अव्या- द्रीया बाध' व्याबाधारहितं प्राप्ताः 'अजरामरं स्थानं जरामरणरहितं स्थानमिति गाथार्थः ॥९११॥ द्वारं १॥ साम्प्रतं द्वितीय
द्वारव्याचिख्यासयाऽऽह॥३८॥
पावंति जहा पारं संमं निजामया समुहस्स । भवजलहिस्स जिणिंदा तहेव जम्हा अओ अरिहा ॥ ९१२॥
व्याख्या-'प्रापयन्ति' नयन्ति 'यथा' येन प्रकारेण 'पारै पर्यन्तं 'सम्यक्' शोभनेन विधिना 'निर्यामका प्रतीताः, कस्य? समुद्रस्य, 'भवजलधे भवसमुद्रस्य जिनेन्द्रास्तथैव, पारं प्रापयन्तीति वर्तते, यस्मादेवमतस्तेऽर्हाः, नमस्कार-1 स्येति गम्यते, अयं संक्षेपार्थः ॥ ९१२ ॥ भावत्थो पुण एत्थ निजामया दुविहा, तंजहा-दवनिजामया भावनिजामया य, दबनिजामए उदाहरणं तहेव घोसणगं विभासा । एत्थ अट्ठवाया वण्णेयबा, तंजहा पाईर्ण वाए पडीणं वाए ओईणं| वाए दाहिणं वाए, जो उत्तरपुरथिमेण सो सत्तासुओ, दाहिणपुवेणं तुंगारो, अवरदाहिणेणं बीआओ, अवरुत्तरेण गजभो, एवेते अह वाया, अन्नेवि दिसासु अट्ट चेव, तत्थ उत्तरपुवेणं दोन्नि, तंजहा-उत्तरसत्तासुओ पुरथिमसत्तासुओ य
भावार्थः पुनरत्र निर्यामका द्विविधाः, तद्यथा-व्यनिर्धामका भावनियामकाच, व्यनियामके उदाहरणं तथैव घोषणं विभाषा । भन्नाष्टौ चाता वर्ण वितव्याः, तबधा-प्राचीनवातः प्रतीचीनवातः उदीचीनबातो दाक्षिणात्यवातः, य उन्नरपौरस्त्यः स सत्वासुकः दक्षिणपूर्वस्यां तुझारः, अपरदक्षिणस्या बीजापः है अपरोसरस्यां गर्जभः, एवमेतेऽष्टवाताः, अन्येऽपि विश्वष्टैन, तनोत्तरपूर्वस्वां द्वौ, तद्यथा-उत्तरसाचासुका पूर्वसधासुकब, विभावो. विजाओ
अनुक्रम
॥३८॥
JABERJEE
DS
A
nitaryam
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
~333~