________________
आगम (४०)
[भाग-२९] "आवश्यक"- मूलसूत्र-१/२ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययन [-], मूलं [१/गाथा-], नियुक्ति: [९०८], भाष्यं [१५१...]
प्रत सूत्रांक
गाथाद्वयं निगदसिद्धं, नवरं मदशब्देन द्वेषोऽभिधीयते इति ॥ संसाराअडवीए मिच्छत्तन्नाणमोहिअपहाए । जेहिं कय देसिअत्तं ते अरिहंते पणिवयामि ॥ ९०९॥
व्याख्या संसाराटव्यां, किंविशिष्टायां ?-'मिथ्यात्वाज्ञानमोहितपथायां तत्र मिथ्यात्वाज्ञानाभ्यां मोहितः पन्था यस्यामिति विग्रहः, तस्यां, यैः कृतं देशिकत्वं तानर्हतः 'प्रणौमि' अभ्यर्थयामीति गाधार्थः ॥ ९०९॥ दृष्ट्वा ज्ञात्वा च सम्यक् पन्धानमासेव्य च कृतं नान्यथा, तथा चाऽऽहसम्मईसणदिछो नाणेण य सुङ तेहिं उबलद्धो । चरणकरणेण पहओ निब्वाणपहो जिणिंदेहिं ॥९१०॥ | व्याख्या-'समग्दर्शनेन' अविपरीतदर्शनेन दृष्टः, ज्ञानेन च 'सुष्टु यथाऽवस्थितः तैरर्हद्भिातः, चरणं च करणं |चेत्येकवद्रावस्तेन 'प्रहतः' आसेवितः 'निर्वाणपधा' मोक्षमार्गो जिनेन्द्रैः । तत्र व्रतादि चरणं, पिण्डविशुयादि च करणं, यथोक्तम्-वय समणधम्म संजम वेयविच्चं च भंगुत्तीओ। णोणादितियं तवे को निग्गहाई चरणमेयं ॥१॥ पिंडविसोही समिई भावण पडिमा य इंदियनिरोहो । पडिलेहणगुत्तीओ अभिग्गहा चेव करणं तु ॥ २ ॥” इति गाथार्थः ॥ ९१०॥न केवलं आहत एव, किन्तु ते खल्वनेन पथा निवृतिपुरमेव प्राप्ता इति, आह च-. सिद्धिवसहिमुवगया निव्वाणसुहंच ते अणुप्पत्ता । सासयमब्बावाहं पत्ता अयरामरं ठाणं ॥ ९११ ॥ । व्याख्या--'सिद्धिवसति' मोक्षालयम् 'उपगताः' सामीप्येन-कर्मविगमलक्षणेन प्राप्ता इति, अनेनैकेन्द्रियव्यवच्छेद
अभ्यर्चयामि प्र.
अनुक्रम
JABERatanitantra
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
~332~