________________
आगम
(४०)
प्रत
सूत्रांक
[-]
दीप
अनुक्रम [3]
[भाग-२९] “आवश्यक ” - मूलसूत्र - १ / २ ( मूलं + निर्युक्ति:+वृत्तिः) अध्ययन [-], मूलं [१ / गाथा -], निर्युक्तिः [९०६ ], भाष्यं [१५१...]
भवइ पंथाओ य भजिजइ, फलाणि य एत्थ दिवाणि पंचप्पयाराणि णेत्ताइसुहंकराणि किंपागाणं न पेक्खियवाणि ण भोत्तत्राणि, बावीसं च णं एत्थ घोरा महाकराला पिसाया खणं खणमभिदवंति तेऽवि णं ण गणेयबा, भत्तपाणं च तत्थ विभागओ विरसं दुलभं चत्ति, अप्पयाणयं च पण कायवं, अणवरयं च गंतवं, रत्तीए वि दोणि जामा सुवियां, सेसदुगे य गंतयमेव, एवं च गच्छंतेहिं देवाणुप्पिया ! खिष्पमेव अडवी लंघिज्जइ, लंघित्ता य तमेगंतदोगञ्चवज्जियं पसत्थं सिवपुरं पाविज्जइ, तत्थ य पुणो ण होंति केइ किलेसत्ति । तओ तत्थ केइ तेण समं पयट्टा जे उज्जुगेण पधाविया, अण्णे पुण इयरेण, तओ सो पसत्थे दिवसे उच्चलिओ, पुरओ बचंतो मग्गं आहणइ, सिलाइसु य पंथस्स दोसगुणपिसुणगाणि अक्खराणि लिहइ, एत्तियं गयमेत्तियं सेसंति विभासा, एवं जे तस्स निदेसे वट्टिया ते तेण समं अचिरेण तं पुरं पत्ता, जेऽवि लिहियाणुसारेण संमं गच्छति तेऽवि पावंति, जे न वट्टिया न वा वहू॑ति छायादिषु पडिसेविणो ते न पत्ता न
१ भवति पन्थानञ्च भज्यन्ते, फलानि चात्र दिव्यानि पञ्चप्रकाराणि नेत्रादिसुखकराणि किम्पाकानां न प्रेक्षयितम्यानि न भोक्तव्यानि, द्वाविंशतिधात्र घोरा महाकरालाः पिशाचाः क्षणं क्षणमभिद्रवन्ति तेऽपि न गणयितच्याः, भक्तपानं च तत्र विभागतो चिरसं दुर्लभं चेति, अप्रयाणं च न कर्तव्यम्, अनवरतं गन्तव्यं राजावपि द्वौ वामी स्वप्तम्यं शेषद्विके च गन्तव्यमेव, एवं गच्छद्भिरेव देवानुप्रियाः ! प्रिमेवाटवी ते विश्वा च तदेकान्तदीयवर्जितं प्रशस्तं शिवपुरं प्राप्यते, तत्र च पुनर्न भवन्ति केचिष्लेशा इति । ततस्तत्र केचित्तेन समं प्रवृत्ता ये ऋजुना प्रधाविताः अन्ये पुनरितरेण ततः स प्रशस्ते दिवसे उच्चलितः, पुरतो वजन मार्ग आहन्ति ( समीकरोति), शिलादिसु च पथो गुणदोषपिशुनान्यक्षराणि लिखति, एतावद्वत्तमेतावच्छेषमिति विभाषा, एवं ये तस्य निर्देशे वृत्तास्ते तेन सममचिरेण तापुरं प्राप्ताः, येऽपि किखितानुसारेण सम्यगाच्छन्ति तेऽपि प्राप्नुवन्ति ये न वृता नवा वर्त्तन्ते छायादिषु प्रतिसेविनले न प्राप्ता न
ucation Internationad
For Parent
janesbrary org
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र -[४०] मूलसूत्र - [०१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्तिः
~330~