________________
आगम (४०)
[भाग-२९] "आवश्यक"- मूलसूत्र-१/२ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययन [-1, मूलं [१/गाथा-], नियुक्ति: [९०६], भाष्यं [१५१...]
प्रत
आवश्यक- पुण उज्जुगो तेण लहुं गम्मइ, किच्छेण य, कहं ?, सो अईव विसमो सण्हो य, तत्थ ओतारे चेव दुवे महाघोरा बग्ध- नमस्कार हारिभ
[सिंहा परिवसंति, ते तओ पाए चेव लग्गति, अमुयंताण य पहं न पहवंति, अवसाणं च जाव अणुवसृति, रुक्खा य एत्थ || वि० १ द्रीया एगे मणोहरा, तेसिं पुण छायासु न वीसमियवं, मारणप्पिया खु सा छाया, परिसडियपंडुपत्ताणं पुण अहो मुहुत्तगं वीस
मिय, मणोहररूवधारिणो महुरवयणेणं एत्थ मग्गंतरठिया बहवे पुरिसा हकारेंति, तेसिं वयणं न सोयवं, सस्थिगा। ॥३८॥
खणपि ण मोत्तवा, एगागिणो नियमा भयं, दुरंतो य घोरो दवग्गी अप्पमत्तेहिं उल्लवेयबो, अणोल्हविजतो य नियमेण | डहइ, पुणो य दुग्गुच्चपचओ स्वउत्तेहिं चेव लंघेयवो, अलंघणे नियमा मरिजति, पुणो महती अगुविलगबरा वंसकु
डंगी सिग्घं लंघियबा, तमि ठियाणं बहू दोसा, तओ य लहुगो खड्डो, तस्स समीवे मणोरहो णाम बंभणो णिच्च ४ सण्णिहिओ अच्छइ, सो भणइ-मणाग पूरेहि एयंति, तस्स न सोयचं, सो ण पूरेयबो, सो खु पूरिजमाणो महल्लतरो
सूत्रांक
*****XXXXXX
अनुक्रम
पुनःमतेन लघु गम्यते, कृच्छ्रेण च, कथं ?, सोऽतीव विषमः लवणव, तश्रावतार एव द्वौ महाबोरौ व्यापसिंही परिक्सतः, तो ततः पादयोरेव | लगतः, अमुजतोश पन्थानं न प्रभवन्ति, अवसानं च यावदनुपत्तेते, वृक्षावत्रिके मनोहराः, तेषां पुनश्छायासु न विनमितव्यं, मारणमियव सा छाया, परिशटितपादुपत्राणामधो मुहूर्त विलमितम्य, मनोहररूपधारिणश्च बहवो मधुरवचनेनान्न मार्गान्तरस्थिताः पुरुषा आकारयन्ति, तेषां वचनं न श्रोतव्यं, सार्षिकाः | ॥३८४॥ क्षणमपि न मोक्तव्याः, एकाकिनो नियमानयं, दुरन्तो घोरच दवागिरप्रमत्तैर्विध्यापयितव्यः, अविध्यापितश्च नियमेन दहति, पुनश्च दुर्गोच्चपर्वत उपयुक्तरेव || लयितव्यः, अनुछङ्कने च लियमात् नियते, पुनमहती भतिगुपिलगहरा बंशकुडङ्गी शीनं लकवितव्या, तस्यां स्थितानां बहवो दोषाः, ततश्च लघुर्गः, तस्य समीपे मनोरथो नाम माहाणो नित्यं सन्निहितस्तिष्ठति, स भणति-मनाक् पूरयैनमिति, तस्य न श्रोतव्यं, स न पूरचितम्यः स हि पूर्यमाणो महचरो
JABERatinintamational
O
nioramom
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
~329~