________________
आगम (४०)
[भाग-२९] “आवश्यक”- मूलसूत्र-१/२ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययन -1, मूलं [-/गाथा-], नियुक्ति: [८८४], भाष्यं [१५१...]
CAREERS
मेरुसमो बिन्दुः समुद्रोपभ इत्यादि २८, रूपकदोषः स्वरूपावयवव्यत्ययः, यथा पर्वतरूपावयवानां पर्वतेनानभिधानं, समुद्राव-8 नयवानां चाभिधानमित्यादि २९, 'अनिर्देशदोषः' यत्रोद्देश्यपदानामेकवाक्यभावो न क्रियते, यथेह देवदत्तः स्था
ल्यामोदनं पचतीति वक्तव्ये पचतिशब्दानभिधानं ३०, ‘पदार्थदोषः' यत्र वस्तुपर्यायवाचिनः पदस्यार्थान्तरपरिकल्पनाss-12 श्रीयते, यथेह द्रव्यपर्यायवाचिनां सत्तादीनां द्रव्यादर्थान्तरपरिकल्पनमुलूकस्य ३१, 'सन्धिदोषः' विश्लिष्टसंहितत्वं व्यत्ययो वेति ३२ । एभिर्विमुक्तं द्वात्रिंशद्दोषरहितं लक्षणयुक्तं सूत्रं तदिति वाक्यशेषः, द्वात्रिंशद्दोषरहितं यच्च' इति वचनात्तच्छन्दनिर्देशो गम्यते ॥ अष्टाभिश्च गुणैरुपेतं यत् तलक्षणयुक्तमिति वर्तते, ते चेमे गुणाः
निहोस" सारंवन्तं च हेउ समलंकियं । उर्वणीयं सोयारं च मिय" महुरमेव य॥८८५ ॥ व्याख्या-निर्दोष' दोषमुक्तं 'सारवत्' बहुपर्याय, गोशब्दवत्सामायिकवद्धा, अन्वयव्यतिरेकलक्षणा हेतवस्तद्युक्तम् || 'अल कृतम्' उपमादिभिरुपेतम्, 'उपनीतम्' उपनयोपसंहृतं, 'सोपचारम्' अग्राम्याभिधान, 'मितं' वर्णादिनियतप-1 |रिमाण, 'मधुर' श्रवणमनोहरम् । अथवाऽन्ये सूत्रगुणाः
अप्पक्खरमसंदिर सौरवं विस्सओमुहं । अत्योभमणर्वजं च मुत्तं सवण्णुभासियं ॥ ८८६ ॥ व्याख्या-'अल्पाक्षर' मिताक्षरं, सामायिकाभिधानवत् , 'असंदिग्धं सैन्धवशब्दवल्लवणघोटकाद्यनेकार्थसंशयकारि न भवति, 'सारवत्' बहुपर्याय, 'विश्वतोमुखम्' अनेकमुखं प्रतिसूत्रमनुयोगचतुष्टयाभिधानात् , प्रतिमुखमनेकार्थाभिधायकं वा सारवत्, 'अस्तोभक' वैहिहकारादिपदच्छिद्रपूरणस्तोभकशून्यं, स्तोभकाः-निपाताः, 'अनवद्यम्' अगा, न
T
JAMERING
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
~312~