________________
आगम (४०)
[भाग-२९] “आवश्यक”- मूलसूत्र-१/२ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययन [-], मूलं [-/गाथा-], नियुक्ति: [८५९], भाष्यं [१५०...]
आवश्यक-
हारिभद्रीयवृत्तिः विभागार
॥३६३॥
-
नेत्याह-निरवशेषम्' असङ्ग्यातप्रदेशमपि, एते च केवलिसमुद्घातावस्थायामिति, जघन्यतस्त्वसङ्ख्येयभागमिति । तथा- | 'सत्त य चोहसभागे पंच य सुयदेसविरईए'त्ति श्रुतसामायिकसहिताः सप्त चतुर्दशभागान् स्पृशन्ति, अनुत्तरसुरेष्विलि- कागत्या समुत्पद्यमानाः, चशब्दात् पञ्च तमःप्रभायां देशविरत्या सहिताः पञ्च चतुर्दशभागान् स्पृशन्तीति, अच्युते उत्प|द्यमानाः, चशब्दात् म्यादींश्चान्यत्रेति, अधस्तु ते न गच्छन्त्येव घण्टालालान्यायेनापि तं परिणाममपरित्यज्येति गाथार्थः ॥ ८५९ ॥ एवं क्षेत्रस्पर्शनोक्ता, साम्प्रतं भावस्पर्शनोच्यते-किं श्रुतादिसामायिक ? कियद्भिर्जीवैः स्पृष्टमित्याह
सव्वजीवहिं सुयं सम्मचरित्ताई सबसिद्धेहिं । भागेहि असंखेजेहिं फासिया देसविरईओ ॥ ८६०॥ व्याख्या--सर्वजीवैः सांव्यवहारिकराश्यन्तर्गतैः सामान्यश्रुतं स्पृष्टं, सम्यक्त्वचारित्रे सर्वसिद्धैः स्पृष्टे, तदनुभवमन्त| रेण सिद्धत्वानुपपत्ते, भागैरसङ्क्षवेयैः सिद्धभागैः स्पृष्टा देशविरतिस्तु, इदमत्र हृदयं-सर्वसिद्धानां बुद्ध्याऽसङ्ख्येयभागीकृतानामसयेयभागैर्भागोनर्देशपिरतिः स्पृष्टा, असङ्ख्येयभागेन तु न स्पृष्टा, यथा-मरुदेवास्वामिन्येति गाथार्थः ॥ ८६०॥ द्वारम् ॥ इदानीं निरुक्तिद्वारं, चतुर्विधस्यापि सामायिकस्य निर्वचनं, क्रियाकारकभेदपर्यायैः शब्दार्थकथनं निरुक्तिः, तत्र सम्यक्त्वसामायिकनिरुक्तिमभिधित्सुराहसम्मदिहि अमोहो सोही सम्भाव देसणं बोही । अविवजओ सुदिद्वित्ति एवमाई निरुत्ताई ॥ ८६१ ॥ व्याख्या-सम्यक् इति प्रशंसार्थः, दर्शन-दृष्टिः, सम्यग्-अविपरीता दृष्टिः-सम्यग्दृष्टिः, अर्थानामिति गम्यते,
* प्रतिमदेशव्यायेत्यर्थः,
--
--
॥३६३॥
JAmEairat
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
~287~