________________
आगम (४०)
[भाग-२९] “आवश्यक”- मूलसूत्र-१/२ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययन [-], मूलं [-/गाथा-], नियुक्ति: [८४७], भाष्यं [१५०...]
आवश्यक
॥३५७॥
9-964
ताहे सो भणति-ण मम चेडीए पयोयणं, एयं भोयणभंड पलोएमि, ततो पुच्छति-कतो एतस्स तुम आगमो !,
सोहारिभद्रीभणति-अज्जयपज्जयागतं, तेण भणित-सम्भावं साह, तेण भणिय-मम व्हायंतस्स एवं चेव ण्हाणविही उवहिता, एवंीयवृत्तिः सबाणिऽवि जेमणभोयणविही सिरिघराणिऽवि भरिताणि, णिक्खित्ताणि दिवाणि, अदिपुवा य धारिया आणेत्ता देंति, साहू भणति-एवं मम आसी, किह ?, ताहे कहेति-हाणादि, जइ ण पत्तियसि ततो जेण तं भोयणवत्तीखंडं ढोइत, चडत्ति लग्गं, पिउणो य णाम साहति, ताहे णातं जहा एस सो जामातुओ, ताहे उठेऊण अवयासित्ता परुण्णो भणतिएयं सर्व तदवत्थं अच्छति, एसा ते पुवदिष्णा चेडी पडिच्छसुत्ति, सो भणति-पुरिसो वा पुर्व कामभोगे विप्पजति, कामभोगा वा पुर्ष पुरिसं विष्पहयंति, ताहे सोऽवि संवेगमावण्णो मर्मपि एमेव विष्पयहिस्संतित्ति पषइतो । तत्धेगेण विप्पयोगेण लद्धं, एगेण संयोगेण सामाइयं लद्धंति । इदाणिं वसणेण, दो भाउगा सगडेण वञ्चंति, चकुलेण्डा य
21-1-2745%
AMING
तदा स भगति-नमम चेन्या प्रयोजनं, एतत् भोजनभाण्डं प्रलोकयामि, ततः पृच्छति-कुत पुतख तवागमः, स भणति-आर्यकार्यकागतं (पितृपितामहागतं), तेन भनित-सहाचं कथय, तेन भणितं-मम सायमानीवमेव मानविधिरुपरिषता, एवं सोऽपि जेमनभोजनविधिः, श्रीगृहाण्यपि भृतानि, निस्रातानि इष्टानि, अष्टपूर्वाध धारका आनीय ददति, साधुर्भणति-पतन्ममासीद, कथम् । तदा कथयति-नानादि, यदि न प्रत्येषि (बदा न प्रत्यगात् ) तदाऽनेन सनोजनपात्रीखण्डं डोकितं, झटिति कन, पितुन नाम कथयति, तदा ज्ञातं यथा एष स जामाता, तदोस्थायावकाश्य प्ररुदितो भणति| एतत् सर्व तदवस्वं तिष्ठति, एषा स्वया पूर्व दत्ता घेटी प्रतीति, स भणति-पुरुषो वा पूर्व कामभोगान् विप्रजाति, कामभोगावा पूर्व पुरुषं विप्रजहति, तदा सोऽपि संवेगमापनो मामप्येवमेव विप्रहास्वन्तीशि प्राजितः । तत्रैकेन विप्रयोगेन लब्धमेकेन संयोगेन सामायिकं सम्पमिति । इदानीं व्यसनेन, दी। भातरी शकटेन मजतः, चक्रौलण्डिका (विमुखः सर्पः) च.
॥३५७॥
andsonamom
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
~275~