________________
आगम (४०)
[भाग-२९] “आवश्यक”- मूलसूत्र-१/२ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययन -, मूलं [- /गाथा-], नियुक्ति: [८४७], भाष्यं [१५०...]
पेच्छति णासंति, आवि से मूलपत्ती सावि णासिउमाढत्ता, ताहे तेण गहिता, जत्तियं गहिये तत्तिय ठितं, सेस सानई, ताघे गतो सिरिघरं जोएति, सोऽवि रित्तओ, जंपि णिहाणपउत्तं तंपि णई, जंपि आभरणं तंपि णस्थि, जंपि
बुहिपउत्तं तेवि भणंति-तुम ण याणामो, जोऽवि दासीवग्गो सोऽविणहो, ताधेचिंतेति-अहो अहं अधण्णो, ताधे चिंतेति/ पयामि, पञ्चइतो । थोवं पढित्ता हिंडति तेण खंडेण हत्थगयेण कोउहल्लेणं, जइ पेच्छिज्जामि, विहरंतो उत्तरमधुरं गतो।। दो ताणिऽवि रयणाणि ससुरकुलं गताणि, ते य कलसा, ताहे सो मज्जति, उत्तर माथुरो वाणिओ उवगिर्जतो जाव ते आगया
कलसा, ताहे सो तेहिं चेव पमजितो, ताहे भोयणवेलाए तं भोयणभंडं उववितं, जहापरिवाडीय ठित, ततो सोऽवि साधूतं घरंपविहो, तत्थ तस्स सत्थवाहस्स धूया पढमजोबणे वट्टमाणी वीयणयं गहाय अच्छति, ताहे सो साधूतं भोयणभंड पेच्छति, (०९०००) सत्यवाहेण भिक्खा णीणाविता, गहितेवि अच्छति, ताहे पुच्छइ-कि भगवं! एवं चेडिं पलोएह,
T
प्रेक्षते नश्यन्ति, यापि च सस्य मूळपात्री साऽपि नंष्टुमारब्धा, तदा तेन गृहीता, यावद्गृहीतं तापरिस्थतं, शेष नई, तदा गतः श्रीगृहं पश्यति, सोऽपि रिक्तः, पदपि निधानप्रयुक्त सदपि नष्ट, बयाभरणं तदपि नास्ति, बदपि वृद्धिप्रयुक्तं तेऽपि भगन्ति-स्यां न जानीमः, योऽपि दासीवर्ग: सोऽपि नष्टः, तदा चिन्तयति-अहो बदमधन्यः, तदा चिन्तयति-प्रवजामि, प्रबजितः । तोकं पटिवा हिण्डते तेन खग्देन हस्तगतेन कौतूहलेन, यदि प्रेक्षेय, विहरन् उत्तरमथुरां गतः, । तान्यपि रखानि श्वशुरकुलं गतानि, ते च कलशाः, तदा स मज्जति उत्तरमाथुरवणिगुपगीयमानः यावत्र भागताः कळमाः, तदा स बरेव प्रमहक्तः, तदा भोजनबेकायां तदेव भोजनभाण्डमुपस्थितं यथापरिपाटि च स्थितं, ततः सोऽपि साधुस्तद्गुहं प्रविष्टः, तत्र तप सार्थवाहस दुहिता प्रथमयोबने वर्तमाना व्यजनं गृहीत्वा तिष्ठति, सदा स साधुमद् भोजनभाण्डं प्रेक्षते, सार्यवाहेन भिक्षा मानायिता, गृहीतायामपि तिष्ठति, तदा पृच्छति-कि भगवन् ! एतां चेटी प्रलोकयति ?
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
~274~