________________
आगम
(४०)
प्रत
सूत्रांक
[-]
दीप
अनुक्रम
[-]
[भाग-२९] “आवश्यक ” - मूलसूत्र - १/२ ( मूलं + निर्युक्ति:+वृत्तिः) अध्ययन [-], मूलं [- /गाथा - ], निर्युक्तिः [८१६], भाष्यं [१५०...]
न्यतरत् प्रतिपद्यते, पूर्वप्रतिपन्नस्त्वस्त्येवेत्यध्याहारः, अपिशब्दो विशेषणे, किं विशिनष्टि १ - भावजागरः द्वयोः प्रथमयोः पूर्वप्रतिपन्न एव, द्वयस्य तु प्रतिपत्ता भवतीति निद्रामुप्तस्तु चतुर्णामपि पूर्वप्रतिपन्नो भवति, न तु प्रतिपद्यमानकः, भावसुप्तस्तूभय विकलः, नयमताद्वा प्रतिपद्यमानको भवति, अलं विस्तरेण । जन्म त्रिविधम्- अण्डज पोतजजरायुजभेदभिन्नं, तत्र यथासङ्ख्यं 'तिग तिग चउरो भवे कमसो' त्ति अण्डजाः - हंसादयः त्रयाणां प्रतिपद्यमानकाः सम्भवन्ति, पूर्वप्रतिपन्नास्तु सन्त्येव, पोतजाः- हस्त्यादयोऽप्येवमेव, जरायुजाः मनुष्यास्तेऽपि चतुर्णामित्थमेव, औपपातिकास्तु प्रथमयोर्द्वयोरेवमिति गाथार्थः ॥ ८१६ ॥ स्थितिद्वारमधुनाऽऽह —
उकोसहित पडिवते य णत्थि पडिवण्णो । अजहृण्णमणुकोसे पडिवजंते य पडिवण्णे ॥ ८१७ ॥ व्याख्या - आयुर्वर्जानां सप्तानां कर्मप्रकृतीनामुत्कृष्टस्थितिजीवश्चतुर्णामपि सामायिकानां 'पडिवर्जते य णत्थि पडिवण्णो' ति प्रतिपद्यमानको नास्ति प्रतिपन्नश्च नास्तीति चशब्दस्य व्यवहितः सम्बन्धः, आयुपस्तूत्कृष्टस्थितौ द्वयोः पूर्वप्रतिपन्न इति, अजघन्योत्कृष्ट स्थितिरेवाजघन्योत्कृष्टः स्थितिशब्दलोपात्, 'पडिवर्जते य पडिवण्णो' त्ति, स हि चतुर्णा मपि प्रतिपद्यमानकः सम्भवति, प्रतिपन्नश्चास्त्येव, जघन्यायुष्कस्थितिस्तु न प्रतिपद्यते, न पूर्वप्रतिपन्नः, क्षुल्लकभवगत इति शेषकर्मराशि जघन्य स्थितिस्तु देशविरतिरहितस्य सामायिकत्रयस्य पूर्वप्रतिपन्नः स्याद्, दर्शनसप्तकातिक्रान्तः क्षपकः अन्तकृत् केवली, तस्य तस्यामवस्थायां देशविरतिपरिणामाभावात् जघन्यस्थिति कर्मबन्धकत्वाच्च जघन्यस्थितित्थं तस्य,
For Parts Only
ancibrary org
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र -[४०] मूलसूत्र - [०१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्तिः
~230~